________________
मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः' । तत्र बन्धः प्राकृतकादिः । मोक्षः पञ्चविंशतितत्वज्ञानपूर्वकोऽपवर्गः । इति चतुर्थी । ५। (इति शव्दस्य प्रकारार्थत्वात् ) एवं प्रकारं अन्यदपि विरोधीति । विरुई पूर्वापर विरोधादिदोषाघातं जमैमूखैस्तत्वाऽवबोधविधुरधीनिः कापिलैः कियन्न ग्रथितं ? कियन्न स्वशास्त्रेषूपनिबई ( कियदित्यसूयागर्न ) तत्प्ररूपितविरुझार्थानामानन्त्येनेयत्ताऽनवधारणात् । इति संदेपार्थः । व्यासार्थस्त्वयं । ६ । सांख्यमते किन उखत्रयानिहतस्य पुरुषस्य तदुपघातहेतुतत्व जिज्ञासा उत्पद्यते ।
आध्यात्मिकमाधिदैविकमाधिनौतिकं चेति खत्रयं । तत्राध्यात्मिक विविधं | शारीरं मानसं च । शारीरं वातपित्तश्लेप्मणां वैषम्यनिमित्तं ।
RAVAH~~~~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
नानाप्रकारना आश्रयवानी प्रकृति संसरे बे, बंधाय ठे, अने मूकाय
' तेमां बंध एटने प्रकृति संबंधियादिक, अने मोक्ष एटले पचीस तत्वोना ज्ञानपूर्वक अपवर्ग. ए (तेननी) चोथी कल्पना ले. ।५। (इति' ए शब्द प्रकारार्थे होवाथी) एवा प्रकारे करीने बीजुं पण पूर्वापर विरोधरूप दूषणवायूँ, ते मु॰ए एटने तत्वज्ञानरहितबुभिवाला एवा ते कापिलोए पोताना शास्त्रोमां केटचुक नथी गुंथी कहामयु!! (अहीं 'केटलुक' ए शब्द असूयागनित .) अर्थात् तेनए प्ररूपेला विरोधो कंई आटलान नथी, परंतु अनंता डे, एवीरीते संदेपथी अर्थ कह्यो. विशेष अर्थ तो नीचे प्रमाणे . । ६ । सांख्य मतमां त्रण उःखोथी :खित थयेला आत्माने, ते ऽःखोने नाश करवाना हेतुरूप तत्वजिज्ञासा उत्पन्न थाय जे. आध्यात्मिक, आधिदेविक, अने आधिन्नौतिक ए त्रण उःखो डे. तेमां आध्यात्मिक उःख बे प्रकारचें ; शरीरसंबंधि अने मनसंबंधि; शरीरसंबंधि एटले वात, पित्त अने श्लेप्मना विकाररूप. मनसंबंधि एटले काम, क्रोध, लोन, मोह, 5षां