________________
२२१ मानसं कामक्रोधलोनमोहेप्या विषयाऽदर्शन निबन्धनं । सर्व चैतदान्तरोपायसाध्यंत्रादाध्यात्मिकं उःखं । ७ । बाह्योपायसाध्यं उःखं धा। आ घिनौतिकमाधिदैविकं चेति । तत्राधिनौतिकं मानुषपशुपतिमृगसरीसृपस्थावरनिमित्तम् । आधिदैविकं यदादसग्रहाद्यावेशहेतुकम् । अनेन उःखत्रयेण रजःपरिणामन्नेदेन बुध्वितिना चेतनाशक्तेः प्रतिकूलतयाऽनिसम्बन्धोऽनिघातः । ७ । तत्वानि च पञ्चविंशतिस्तद्यथा । अव्यक्तमेकं महदहंकारपञ्चतन्मात्रैकादशेन्श्यिपञ्चमहानूतनेदात् त्रयोविंशतिविधं व्यक्तं । पुरुषश्चिद्रूप इति । ए। तथा चेश्वरकृष्णः । =॥ मूलप्रकृतिर विकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोमशकस्तु विकारो न प्रकतिर्न विकृतिः पुरुषः ।।= | १७ । प्रीत्यप्रीतिविषादात्मकानां लाघ
तथा विषयोनी अप्राप्तिसंबंधि. आ सघनु उःख अंतरंग नपायोवमे साध्य होवाथी आध्यात्मिक . ।। बाह्य उपायोवमे साध्य, ए, पुःख बे प्रकार- डे, आधिनौतिक अने आधिदैविक. तेमां आधिनौतिक एटले मनुष्य, पशु, पति, मृग, सर्प तथा स्थावरोना निमित्तथी नत्पन्न थयेचु उःख जाणवू; अने आधिन्नौतिक एटले यद, रादस, ग्रह इत्यादिकना आवेशना हेतुरूप उःख जाणवू. एवी रीतना रजःपरिणामना नेदवाला, अने बुझ्मिा रहेला ते त्रणे उःखोवमे प्रतिकूलपणावमे चेतना शक्तिनो अनिघात थाय. | ७ | तत्वो नीचे प्रमाणे पचीस ले. तेमां एक प्रकृति अव्यक्त डे, तथा बुद्धि, अहंकार, पांच तन्मात्रान, अग्यार इंघिय, अने पांच महान्त ए त्रेवीस प्रकारनां तत्वो व्यक्त डे, तथा चिद्रूप आत्मा ए पचीसमुं तत्व ले. । ए। ईश्वरकृष्ण पण कहे डे के =॥ मूलप्रकृति विकार विनानी ने, अने बुद्धि आदिक सात, तथा इंडियादिक शोल विकारो डे, तथा आत्मा प्रकृति पण नश्री, तेम विकृति पण नश्री. = । १७ । प्रीति, अ