________________
२१७
न बन्धमोदी पुरुषस्य चेति । कियज्जमैर्न प्रथितं विरोधि ॥ १५ ॥
चैतन्यशक्ति पदार्थोंनो परिच्छेद करीशकती नथी, ने बुद्धिजम; तथा आकाशादिक पांचे नृतो शब्दांदितन्मात्राोथी उत्पन थांबे, ते आत्माने बंघ ने मोह नथी. एवी रीते ते मूर्खोए के"टक विरोधवालुं नथी गुंथी कहाड्धुं ! ! ॥ १५ ॥
14
| १ | चिचैतन्यशक्तिरात्मस्वरूपनृताऽर्थशून्या विषयपरिच्छेदविरहिता । श्रध्यवसायस्य बुढ़िव्यापारत्वादित्येका कल्पना । २ । बुविश्व महत्तत्वाख्या जमाऽनवबोधरूपा इति द्वितीया । ३ । अम्बरादि व्योमप्रभृतितपञ्चकं शब्दादितन्मात्रनं । शब्दादीनि पञ्चतन्मात्रांशि सूक्ष्मसंज्ञानि तेन्यो जातमुत्पन्नं शब्दादितन्मात्रमं इति तृतीया । (अत्र च शब्दो गम्यः ) पुरुषस्य च प्रकृतिविकृत्यनात्मकस्यात्मनो न बन्धमोकौ । किं तु प्रकृतेरेव । ४ । तथाच कापिल्लाः । ' तस्मान्न बध्यते नापि ।
·
| १ | चिटले आत्मस्वरूपभूत एवी चैतन्यशक्ति विषयोना - रिच्छेद विनानी बे, केमके पदार्थोंनो अध्यवसाय बुद्धिना व्यापारवालो बे, एवी रीतनी ( ते सांख्योनी ) एक कल्पना ब्रे, । २ । वली महत्तत्व नामनी जे बुद्धि, ते जम एटले अज्ञानना स्वरूपवाली बे, ए (तेजनी ) बीजी कल्पना बे । ३ । वल्ली आकाशादिक पांचे तो, सूक्ष्मसंज्ञावाली शब्दादिक पांच तन्मात्राजश्री नृत्पन्न ययां दे, ए (तेजनी ) त्रीजी कल्पना छे. ( अही / च ' शब्दने जोमीलेवो.. ) वली प्रकृति विकृतिथी अनात्मक एवा आत्माने बंध मोक नथी, परंतु ते प्रकृतिने बे. । ४ । ते कपिला मतवाला कहे दे के कोर बंधातो नथी, मूकातो पण नथी, अने संसरतो पण नवी
=
i.
6
माटे
पुण