________________
१० तत्तवादिविप्रतिपच्याऽनेकप्रकारस्तथाहि । ६१ । वाक्यरूपः शब्द एवं प्रवर्तकत्वादिधिरित्येके । तद्व्यापारो 'नावनाऽपरपर्यायो विधिरित्यन्ये । 'नियोग इत्यपरे । प्रैषादय इत्येके । तिरस्कृततउपाधिप्रवर्तनामात्रमित्यन्ये । एवं फलतदनिलापकर्मादयोऽपि वाच्याः । एतेषां निराकरणं • सपूर्वोत्तरपदं न्यायकुमुदचन्शदवसेयमिति काठ्यार्थः ॥
। । इदानीं सांख्यानिमतप्रकतिपुरुषादितत्वानां विरोधावरु त्वं ख्यापयन् तद्वात्रिंशताविनसितानामपरिमितत्वं दर्शयति ।
चिदर्थशून्या च जमा च बुध्धिः ।
शब्दादितन्मात्रजमम्बरादि ॥
पण ते ते वादीओना मतांतरोधी अनेक प्रकारनी ले. ते कहे . ।११। केटनाको एम कहे डे के, वाक्यरूप शब्दन प्रवर्तक होवायी विधि , बीजा एम कहे जे के, तेनो व्यापार अथवा नावना ठे बीजुं नाम जेतुं, तेन विधि जे. यागादि सकर्ममार्गरूप जे नियोग ते विघि डे, एम केटलाक कहे . वली केटलाको एम कहे डे के, न्यकारपूर्वक प्रेरणारूप प्रैषादिको विधि . तेम बीनाओ वली एम कहे डे के, तिरस्कारेली एवी तउपाधिप्रवर्तनामात्रज विधि . एवी रीते फस, तदभिलाष तथा कर्मादिकोने पण जाणवा. ए सर्वेर्नु पूर्वोत्तर पव सहित निराकरण न्यायकुमुदचं नामना ग्रंथथी जाणी सेवं. एवी रीते चौदमा काव्यनो अर्थ जाणवो.
।। हवे सांख्योए मानला प्रकृतिपुरुषादिक तत्वोनुं विरोधयुक्ता' कहेता थका, तेननी मूर्खाश्ना चेष्टितोर्नु अपरिमितपणुं दे
खामे.
२ यागादिसकर्ममार्गरूप..।
- ..... १ भावना हि नःकर्यमार्गरूपा परमज्योति यानरूपा॥
यकारपर्विका प्रेरणा प्रेषः ।।