________________
जावाऽनावात्मकश्च ध्वनिर्वाचकः । इत्यन्यथा प्रकारान्तरैः पुनर्वाच्यवाचकनावव्यवस्थामातिष्ठमानानां प्रतिजैव प्रमाद्यति । न तु ताणितयो युक्तिस्पर्शमात्रमपि सहन्ते । कानि तानि वाच्यवाचकनावप्रकारान्तराणि परवादिनामिति चेदेते ब्रमः । ५७ । अपोह एव शब्दार्थ इ. त्येके " अपोहः शब्दलिङ्गान्यां न वस्तुविधिनोच्यते” इति वचनातू । ५ए । अपरे च सामान्यमात्रमेव शब्दानां गोचरस्तस्य क्वचित्प्रतिपन्नस्यैकरूपतया सर्वत्र संकेतविषयतोपपत्तेर्न पुनर्विशेषास्तेषामानन्त्यतः काश्यनापलब्धुमशक्यतया तक्षियताऽनुपपत्तेः । ६० । विधिवादिनस्तु विधिरेव वाक्मार्थोऽप्रवृत्तप्रवर्तनखन्नावत्वात् तस्येत्याचहते । विधिरपि
.mmmmmmmmmmmmmmmmmmmons अने नावाऽनावरूप ध्वनि एटले वाचक डे; माटे तेथी उसटीरीते जूदा प्रकारोथी वाच्यवाचकनावनी व्यवस्थाने स्थापन करनारा एवा ते वादीओनी बुजि मारीगयेनी डे, केमके तेन्नां वचनो युक्तिना फक्त स्पर्शने पण सहन करी शकतां नश्री. हवे ते वादीओना वाच्यवाचकनावना ते जूदा प्रकारो कया ? एम जो कोई पूजे, तो ते अ. मो (नीचे प्रमाणे ) कहीये डीये. । ५ । केटलाको एम कहे डे के, 'अपोह' एन शब्दार्थ . कह्यु के, 'अपोह ' शब्द अने निंगवमे डे, पण वस्तुविधिवमे नही. । ५५ । वली केटलाको तो सामान्यमात्रनेन शब्दोनो विषय कहे , केमके कचित्प्राप्त एवा ते सामान्यने सर्व जगाए एकरूपपणावमे संकेतविषयपणानी प्राप्ति के; पण विशेषो शब्दना विषयरूप नथी, केमके तेत्रो अनंतपणाथी काय॑पणावो मेलववा अशक्य होवाश्री, तेओने शब्दविषयपणानी अप्राप्ति के. । ६० । वली विधिवादीओ तो एम कहे डे के विधिन वाक्यार्थ डे, केमके ते नही प्रवर्तेलाने प्रवांववाना स्वनाववाली जे. वली ते विधि
---
विधिः क्रियायां प्ररणा ॥
२८