________________
खानाविकसामर्थ्यसाचिव्यादेव तस्य तत्र प्रवृत्तेः । सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । यत्र च देशकालादौ यदर्थप्रतिपादनशक्तिसहकारी सङ्केतस्तत्र तमर्थं प्रतिपादयति । ५५ । तथा च निर्जित:जयपरप्रवादाः श्रीदेवसूरिपादाः " स्वाना विकसामर्थ्यसमयान्यामर्थबोधनिबन्धनं शब्दः" (अत्र शक्तिपदार्थसमर्थनं ग्रंथान्तरादवसेयम् ) अतोऽन्यथेत्यादि उत्तराई पूर्ववत् । ५६ । प्रतिन्नाप्रमादस्तु तेषां सदसदेकान्ते वाच्यस्य । प्रतिनियतार्थविषयत्वे च वाचकस्योक्तयुक्त्या दोषसन्नावाद् व्यवहाराऽनुपपत्तेः । तदयं समुदयार्थः । ५७। सामान्य विशेषात्मकस्य नावाऽनावात्मकस्य च वस्तुनः सामान्य विशेषात्मको
इत्यादि. वत्नी एवीरीते केवल संकेतनुंज कई अर्थनी प्रतीतिमा प्रधानपणुं नथी, केमके स्वान्नाधिक सामार्थ्यना संयोगथीज तेमां तेनी प्रवृत्ति , कारणके सर्व शब्दो सर्व अर्थोनी प्रतीतिनी शक्तिवाला ले; अने जे देशकालादिकमां जे अर्थना प्रतिपादननी शक्तिने सहाय करनारो संकेत होय, त्यां ते अर्थ ने प्रतिपादन करे . । ५५। वली जीतेल जे उर्जय परप्रवादो जेमणे एवा श्री देवसूरिजी महाराज पण कहे जे के “ स्वानाविक सामर्थ्य अने संकेतवमे अर्थबोधना कारणरूप शब्द ." अहीं शक्तिपदार्थनुं समर्थन बीजा ग्रंथोथी जाणी लेवं. 'अतोऽन्यथा' इत्यादि उत्तरार्धन व्याख्यान (अहीं पण ) पूर्वनीपेठेन जाणी लेवु. । ५६। ते वादीननो बुझिसंबंधि प्रमाद तो तेथी ने, के तेन वाच्यने एकांत सत् अने एकांत असत् कहे जे, तथा वाचकने पण अमुक पदार्थनाज विषयवालो कहे डे, अने तेम मानवू तो उपर कहेली युक्तिमुजब दूषणवायूँ होवाथी व्यवहारनी प्राप्ति थती नथी ; तेथी तेनो समुच्चयार्थ नीचेप्रमाणे जे. । ५७ । सामान्यविशेषरूप अने नावाऽन्नावरूप एवा पदार्थनो सामान्य विशेषरूप