________________
२१५
इति । संकेतानां पुरुषेच्छाधीनतयाऽनियतत्वात् । ५२। तथा चौरशब्दो। ऽन्यत्र तस्करे रूढोऽपि दाक्षिणात्यानामोदने प्रसिदः । यथा च कुमारशब्दः पूर्व देशे आश्विनमासे रूढः । एवं कर्कटीशब्दादयोऽपि ततदेशापेक्या योन्यादिवाचका झेयाः । ५३ । कानापेक्या पुनर्यथा जैनानां प्रायश्चित्तविधौ धृतिश्रशसंहननादिमति प्राचीनकाले षम् गुरुशब्देन शतमशीत्यधिकमुपवासानामुच्यते स्म । सांप्रतकाले तु तहिपरीते तेनैव ष गुरुशब्देनोपवासत्रयमेव संकेत्यते 'जीतकल्पव्यवहारानुसारात् । ५४ । शास्त्रापेक्ष्या तु यथा पुराणेषु हादशीशब्देनैकादशी। त्रिपुराम वे चाऽतिशब्देन मदिरा निषक्तं । च मैथुनशब्देन मधुसपिषोर्ग्रहण मित्यादि । न चैवं सङ्केतस्यैवार्थप्रत्यायने प्राधान्यं ।
•
~
~
~
~
~
~
~
~
~
~
~
~
~
-
~
-
~
~
-
~
-
~
~
~
-
~
~
-
.
केमके योगी शरीरने पण घट कहेनारा होय छे, कारणके पुरुषनी इच्छाने आधिन होवाथी संकेतो, अनियमितपणुं . । ५। वनी चौर शब्द अन्य जगोए तस्कररूपे रूढ ने, उतां पण दक्षिणीनमां ते नाततरिके प्रसिह जे. तथा जेम कुमारशब्द पूर्वदेशमा आश्विनमासमां रूढ ; एवीरीते कर्कटीशब्दादिको पण ते ते देशनी अपेक्षाये योनियादिकना वाचको जाणवा. । ५३ । वली कालनी अपेक्षाये जैनोनी प्रायश्चित्तविधिमां, धैर्य, श्रज्ञ तथा संघयणादिकवाना प्राचीनकानमां 'षट् गुरु' शब्द करीने जेम एकसोने एंसी नपवासो कहेवाय जे; अने तेथी विपरीत एवा हालना समयमां तो तेन 'षट्गुरु ' शब्दे करीने जीतकल्पव्यवहारने अनुसारे त्रज उपवासनो संकेत क.. राय ले. । ५५ । वत्नी शास्त्रनी अपेक्षाये पुराणोमां नेम धादशी शब्दे करीने एकादशी , तथा त्रिपुरार्णवमां नेम अनिशब्दे करीने 'मदिरायुक्त' ने, तथा मैथुनशब्दे करीने जेम मध अने घीनुं ग्रहण जे.
१ जीतव्यवहारानुसारात इति द्वितीयपुस्तकपाठः ॥ २ केवलस्येति शेषः ।।