________________
~
ल
२१५ वान्युपगममात्रेणैव पदार्थप्रतिनियमसिझेः । किं तेषामसत्त्वात्मकत्व. कल्पनयेति । तदसत् । यदा हि पटाद्यन्नावरूपो घटो न भवति । तदा घटो पटादिरेव स्यात् । यथा च घटाऽनावानिन्नत्वाद्घटस्य घटरूपता । तथा पटादेरपि स्याघटाऽनावानिन्नत्वादेवेत्यलं विस्तरेण । ५० । एवं वाचकमपि शब्दरूपं झ्यात्मकं । एकात्मकमपि सदनेकमित्यर्थः । अथोक्तन्यायेन शब्दस्यापि नावाऽनावात्मकत्वात् । अथवा एक विषयस्यापि वाचकस्याऽनेक विषयत्वोपपत्तेः । ५१ । यथा किन घटशब्दः संकेतवशात प्रथुबुध्नोदराद्याकारवति पदार्थे प्रवर्तते वाचकतया । तथा देशकालाद्यपेक्ष्या तशादेव पदार्थान्तरेष्वपि तथा वर्तमानः केन वार्यते ? नवन्ति हि वक्तारो योगिनः शरीरं प्रति घट 2~~~~ योगमतवाला एवी बझार मारे के, सर्वथा प्रकारे निन्न रहेला एवा परस्पर अन्नावना स्वीकारमात्रमेन पदार्थना दरेक नियमनी सिदि थाय बे, माटे तेउना अबतात्मकपणानी कल्पनानी शी जरुर ले ? यौगमतवालान्नुं ते कहेवू असत्य ; केमके ज्यारे पटादिकना अन्नावरूप घट न होय, त्यारे घट डे ते, पटादिकज थ जाय ; वत्नी घटना अन्नावथी घटनु निन्नपणुं होवाथी जेम घटरूपपणुं थाय जे. तेम पटादिकनुं पण थाय, केमके घटना अन्नावथी (पटने ) निन्नपणुं , 'एवीरीते अतिविस्तारथी सर्यु. । ५० । एवीरीते वाचक (शब्द) पण एकात्मक बतां अनेकात्मक डे, केमके उक्त न्यायें करीने शब्दने पण नावाऽनावात्मकपणुं , अथवा एक विषयवाला वाचकने पण अनेकविषयपणानी प्राप्ति जे. । ५१ । जेम घट शब्द वाचकपणावमे करीने संकेतना वशथी पोहोला तथा जामा पेटारादिकना आकारवाला प. दार्थमा प्रवर्ते डे, तेम देशकालादिकनी अपदावमे ते संकेतना वशबीज बीजा पदार्थो नेविषे पण वर्ततो कोनाथी वारीशकाय तेम?