________________
२१३ स्वरूपादिना सत्वं । तया यदि पररूपादिनापि स्यात् । तथा च सति स्वरूपादित्ववत्पररूपादित्यप्रसक्तेः कथं न सर्वात्मकं भवेत् ! पराऽसत्वेन तु प्रतिनियतोऽसौ सिध्यति । ४७ । अथ न नाम नास्ति पराडसत्त्वं किं तु स्वसत्त्वमेव तदितिचेदहो वैदग्धी ! न खलु यदेव सत्त्वं तदेवासवं नवितुमर्हति । विधिप्रतिषेधरूपतया विरुधर्माध्यासेनाऽनयोरैक्यायोगात् । ४८ । पय युष्मत्पदेऽप्येवं विरोधस्तदवस्थ एवे - तिचेदहो वाचाटता देवानांप्रियस्य !! न हि वयं येनैव प्रकारेण सत्त्वं तेनैवाऽसत्त्वं येनैवचाऽसत्त्वं तेनैव सत्त्वमन्युपेमः । किंतु स्वरूपपव्यदेकलावैः सत्वं पररूपव्य क्षेत्रकालजावैस्त्वसत्त्वं । तदा क्वविरोधावकाशः ? | ४९ | यौगास्तु प्रगल्भन्ते सर्वथाष्टथग्नुतपरस्पराऽना
こ
-
जेम बताएं बे, तेम पररूपादिकवमे पण जो हो, तो स्वरूपादिकपणानीपेठे पररूपादिकनी पण प्रसक्तिथी तेने सर्वात्मकपणुं केम न थाय ? एवी रीते परना बतापणायेंकरीने ते चोकस ते सियाय बे. । 8७ । घटमां परनुं बताएं नथी तेम नथी, पण ते वसवज बे, एम जो तुं कहेतो होय, तो अहो ! तारी कं चतुराई !! जेन बतापणुं बे, तेज प्रतापणुं कई थर शकतुं नथी, केमके विधिप्रतिषेधरूपपणायें करीने विरुधर्म धारवावमे ते बननी ऐक्यतानो प्रयोग बे. । ४८ । हवे कदाच एम कहीश के तमारा पमां पण ते एवीज रीतनो विरोध व्यावशे, तो हो ! शुं तारुं मूर्खनुं वाचालपणुं !! केमके मो जेज प्रकारे बतापणुं तेज प्रकारे बतापणुं, तथा जेज प्रकारे तापणुं तेज प्रकारे बतापणुं कंई स्वीकारता नथी, परंतु स्वरूपना इव्य, क्षेत्र, काल ने जावे करीने बतापणुं, तथा पररूपना इंव्य, क्षेत्र, काल ने जावें करीने तापणुं स्वीकारीये बीये; माटे तेमां क्यां विरोधनो अवकाश रह्यो ? । ४ ।