________________
२१२ तस्मात्स्वरूपेण सत्वात्पररूपेण चाऽसत्वानावाऽन्नावात्मकं वस्तु । यदाह । =॥ सर्वमस्ति स्वरूपेण । पररूपेण नास्ति च ॥ अन्यथा सर्वसत्त्वं स्यात् । स्वरूपस्याप्यसंभवः ।।= ततश्चैकस्मिन् घटे सर्वेषां घटव्य. तिरिक्तपदार्थानामन्नावरूपेण वृत्तेरनेकात्मकत्वं घटस्य सूपपादम् ।।५। एवं चैकस्मिन्नर्थे झाते सर्वेषामर्थानां ज्ञानं । सर्वपदार्थपरिच्छेदमन्तरेण तनिषेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदाऽसंनवात् । आगमोऽप्येवमेव व्यवस्थितः “जे एगं जाण । से सव्वं जाण । जे सवं जाण । से एगं जाण" तथा । =|| एको भावः सर्वथा येन दृष्टः । सर्वे नावाः सर्वथा तेन दृष्टाः ॥ सर्वे नावाः सर्वथा येन दृष्टा। एको नावः सर्वश्रा तेन दृष्टः ॥= । ४६। ये तु सौगताः पराऽसत्वं नाङ्गीर्वते । तेषां घटादेः सर्वात्मकत्वप्रसङ्गः । तथाहि । यथा घटस्य
mun
बे, अने पररूपे नथी; अने जो तेम न होय, तो सर्वने बतापणुं थाय, अने स्वरूपनो पण असंनव थाय =|| अने तेथी एक घटनीअंदर, घटथी निन्न, एवा सर्व पदार्थो अन्नावरूपे वर्तवाथी, घटनु अनेकात्मकपणुं सहेलाथी मनी आवे . | ४५ । वली एवीजरीते एक पदार्थने जाणवाथी सर्व पदार्थोनुं ज्ञान साबीत थाय , केमके सर्व पदार्थोना परिच्छेदविना, तेजना निषेधरूप एक पदार्थना परिच्छेदनो निन्नरूपे असंभव ले. आगममां पण एमज का डे के “जे एकने जाणे , ते सर्वने जाणे डे, अने जे सर्व ने जाणे , ते एकने जाणे " तथा =|| जेणे एक नाव सर्वथाप्रकारे जोयो , तेणे सर्व नावो सर्वथाप्रकारे जोया ने, तेम सर्व नावो जेणे सर्वथाप्रकारे जोया छे, तेणे एक नाव पण सर्वथाप्रकारे जोयो . । ४६ । हवे बौछो, के जेन परतुं अतापणुं अंगीकार करता नथी, तेनने घटादिकप्रते सर्वात्मकपणानो प्रसंग आवशे. ते कहे . घटने स्वरूपादिकवके