________________
२११ दिकमेकात्मकमेवेकरूपमेव सदनेकमनेकवरूपं । अयमर्थः । प्रमाता तावत्प्रमेयं लक्षणेन निश्चिनोति । तच्च 'सजातीयविजातीयव्यवच्छेदादात्मलानं बनते 1 ४३ । यथा घटस्य सजातीया मृन्मयपदार्थाः । विजातीयाश्च पटादयस्तेषां व्यवच्छेदस्तल्लदणं । पृथुबुध्नेोदराद्याकारः कम्बुग्रीवो जलधारणाहारणादिक्रियासमर्थः पदार्थविशेषो घट इत्युच्यते । तेषां च सजातीयविजातीयानां स्वरूपं तत्र बुझ्यारोप्य व्यवच्छिद्यते । अन्यथा प्रतिनियततत्स्वरूपपरिच्छेदाऽनुपपत्तेः । धध। सर्वनावानां हि नावाऽनावात्मकं स्वरूपं । एकान्तनावात्मकत्वे वस्तुनो वैवरूप्यं स्यात् । एकान्ताऽनावात्मकत्वे च निःस्वन्नावता स्यात्।।
Arrant
पवालो . तेनो नावार्थ नीचे प्रमाणे जे. प्रमाता जे ते लक्षणवझे प्रमेयनो निश्चय करे , अने ते लक्षण सजातीय अने विनातीय पदाोंने जूदा पामवाथी पोतानुं सार्थकपणुं मेलवे ने ; । ३३ । जेम माटीमय पदार्थों घटना सनातीय जे, अने पटादिको विजातिय , तेनने जे जूदा पामवा, तेनुं नाम लवण कहेवाय ले. पोहोला अने जामा पेटना आकारवालो, शंखसरखी ग्रीवावालो, जल नरवालाववानी क्रियामां समर्थ, एवो जे पदार्थ विशेष, ते घट कहेवाय डे; अने तेन्ना सजातीय अने विजातीयोनुं स्वरूप तेमां बुझिपूर्वक आरोपीने, तेनो व्यवच्छेद कराय डे, अने जो तेम न कराये, तो दरेक चोकस पदार्थना स्वरूपना परिच्छेदनी अप्राप्ति थाय. । ४ । वली सर्व पदार्थोनुं नावाऽनावात्मक स्वरूप ने, केमके एकांत नावात्मकपणामां पदार्थ ने विखरूपपणुं थाय, अने एकांत अन्नावात्मकपणामां निःस्वन्नावपणुं थाय, माटे विजस्वरूपपणे उतो होवाथी, अने परस्वरूपपणे अडतो होवाथी, पदार्थ नावाऽनावात्मक ले. कर्यु डे के =|| सघर्बु निजरूपे
१ सजातीयविजातीयव्यावर्त्तको धर्मो लक्षणं ।।