________________
-२१०
पचन होइ || || न य होइ स नत्थे । तेण भिन्नं तदत्थान | = एतेन = || विकल्पयोनयः शब्दा | विकल्पाः शब्दयोनयः || कार्यकारणता तेषां । नार्थं शब्दाः स्टशन्त्यपि ॥ = इति प्रत्युक्तम् 'अ
6. 2.
-
निधानप्रत्ययास्तुल्य नामधेयाः" इति वचनात् । ४१ | शब्दस्य ह्येतदेव तत्वं यदभिधेयं याथात्म्येनासौ प्रतिपादयति । स च तत्तथा'प्रतिपादयन् वाच्यत्वरूपपरिणामपरिणत एव वक्तुं शक्तो नान्यथा - तिप्रसङ्गात् । घटा निधानकाले पटाद्यनिधानस्य प्राप्तेरिति । ४२ । - थवा नङ्गयन्तरेण सकलं काव्यमिदं व्याख्यायते । वाच्यं वस्तु घटा
ते मोदकनीज प्रतीति थाय छे, पण बीजी वस्तुनी प्रतीति यती नथी, ते तदर्थव ते भिन्न बे. आथी करीने शब्दो विकल्पोथी नत्पन्न थाय बे, मने विकल्पो शब्दोथी उत्पन्न याय बे, एवी रीते ते
ने परस्पर कार्यकारणपणुं बे, मने अर्थने तो शब्दो स्पर्श पण करता नथी, एवी रीते पण फरीने कयुं बे, केमके अर्थ, अभिधान, ने प्रत्यय तुल्यनामधेयवालां बे, एवं शास्त्रनुं वचन बे. । ४१ । शब्दनुं एज तत्व बे, के जे अनियने ते ययात्मरूपे प्रतिपादन करे; अने तेवीरीते ते अभिधेयने प्रतिपादन करतो थको, ते शब्द वाच्यस्वरूपना परिणाममा परिणतज ययेलो कही शकाय, पण तेथी · न्यथाप्रकारे नही; केमके ( तेथी तो ) घटनुं नाम लेतीवेलाए पटादिकना नामनी पण प्राप्ति थवाथी प्रतिप्रसंग थाय । ४२ । अथवा या याखा काव्यनुं ( नीचे प्रमाणे ) बीजा प्रकारथी व्याख्यान कराय बे. वाच्य एटले घटादिक पदार्थ एकरूप होतो थको अनेकस्वरू
१ बाह्यः पृथुबुध्नोदराकारोऽर्थोऽपि घट इति व्यपदिश्यते । तद्वाचकमभिधानं घट इति । तद्ज्ञानरूपः प्रत्ययोऽपि घट इति । तथा च लोके वक्तारो भवति किमिदं पुरो दृश्यते घटः । किमसौ वक्ति घटं । किमस्य चेतसि घटः स्फुरति ॥