________________
न्तविज्ञानस्यैव परोपकारसाधकतमत्वाद्भगवत्प्रवृत्तेश्च परोपकारकनिबन्धनत्वादनन्तविज्ञानत्वं शेषाऽनन्तत्रयात्पृथग निर्झर्याऽाचार्थेणोक्तं ।५२। ननु यथा जगन्नाथस्याऽनन्तविज्ञानं परार्थं तथाऽनन्तदर्शनस्य केवलज्ञानाऽपरपर्यायस्य पारार्थ्यमव्याहतमेव केवलज्ञानकेवलदर्शनाभ्यामेव हि स्वामी क्रमप्रवृत्तिभ्यामुपलब्धं सामान्यविशेषात्मकं पदार्थसार्थ परेभ्यःप्ररूपयति।तकिमर्थ तन्नोपात्तमितिचेदुच्यते । ५३ । विज्ञानशब्देन तस्याऽपि संग्रहाददोषः । ज्ञानमात्राया उभयत्राऽपि समानत्वात् ।१४। यएव हि अभ्यन्तरीकृत समताख्यधर्मा विषमताधर्मविशिष्टा ज्ञानेन गम्यन्तेऽर्थास्त एव अभ्यन्तरीकृतविषमताधर्माः समताधर्मविशिष्टा दर्शनेन गम्यन्ते जीव
अने प्रभुनी प्रवृत्ति पण फक्त परोपकारनाज निबंधनरूप होवाथी, अनंतविज्ञानपणाने बाकीना त्रणथी जूदं पाडीने आचार्यजीए कहेलं छे. । ५२ । अहीं कोई शंका करे के, जेम जगतना स्वामीनुं अनंतविज्ञान परोपकारमाटे छे, तेम अनंतदर्शन के जेनुं बीजं नाम केवळदर्शन छ, ते पण परोपकारमाटे योग्यज छे, केमके प्रभु तो अनुक्रमे प्रवृत्तिवाळां एवां केवळज्ञान अने केवळदर्शनथीन प्राप्त थयेला सामान्यविशेषरूप पदार्थोना समूहनो परप्रते उपदेश करे छे, तो शामाटे तेने अंगीकार न कयु ? तेने माटे कहे छे के, । ५३ । विज्ञान शब्दथी तेने पण ग्रहण करेलु होवाथी तेमां दूषण नथी. केमके ज्ञाननी इयत्तानु बन्ने तरफ तुल्यपणुं छे, । ५४ । कारण के आत्माना स्वभावथी गौण करेल छे सामान्यनो धर्म जेओमां, अने विशेष धर्म छे मुख्य जेओमां एवा जे पदार्थो ज्ञानवडे जणाय छे, तेन पदार्थो गौण करेल छे विशेषधर्म नेओमां अने मुख्य छ सामान्य धर्म जेओमां एवा थया थका दर्शने करीने ज
१ इयत्तायाः। २ गौणीकृत । ३ सामान्याख्यधर्माः। ४ विशेषधर्मयुक्ताः ।