________________
पदेशाऽन्याऽनुवृत्त्यादिनिरपेक्षतया निनश्रद्धयैव स्तुतिप्रारम्भ इतिज्ञापनार्थ । ४८ । अथवा श्रीवर्द्धमानादिविशेषणचतुष्टयमनन्तविज्ञानादिपदचतुष्टयेन सह हेतुहेतुमद्भावेन व्याख्यायते । ४९ । यत एव श्रीवर्द्धमानमतएवाऽनन्तविज्ञानं श्रिया कृत्स्नकर्मक्षयाविर्भूताऽनन्तचतुष्क संपद्रुपया व. र्द्धमानं ।५ ० । यद्यपि श्रीवर्द्धमानस्य परमेश्वरस्याऽनन्तचतुष्कसंपत्तेरुत्पत्त्यनन्तरं सर्वकालं तुल्यत्वाच्चयाऽपचयौ न स्तस्तथापि निरपचयत्वेन शाश्वतिकाऽवस्थानयोगाद्वर्द्ध मानत्वमुपर्यते । ५१ । यद्यपि च श्रीवर्द्धमान विशेषणेनाऽनन्तचतुष्काऽन्तीवित्वेनाऽनन्तविज्ञानत्वमपिसिद्धं तथाप्यन
(तेमणे) सूचव्यु छे. । ४७ । 'हुं' एम अंदरथी निकळी आवतुं हतुं, छतां पण परने उपदेश देवामां बीजानी अनुवृत्ति आदिकनी अपेक्षा राख्याविना फक्त पोतानी श्रद्धाथीज स्तुतिनो प्रारंभ करेलो छे, एम जणाववा माटे 'अहं' शब्द वापरेलो छे. । ४८ । अथवा 'श्रीवर्धमानादिक' चारे विशेषणो 'अनंतविज्ञानादिक' बारे पदोनी साथे हेतुहे. तुमद्भावे करीने हवे व्याख्यान कराय छे. । ४९ । जेथी लक्ष्मीथी वृद्धि पामता तेथीज अनंत विज्ञानवाळा ; श्री एटले सर्व कर्मोना क्षयथी प्रगट थएलां अनंतचतुष्टय (ज्ञान, दर्शन, चारित्र अने वीर्यरूप) लक्ष्मीथी वृद्धि पामता. । ६० । जोके श्रीवर्धमान प्रभुने अनंतचतुष्टयनी संपत्ति प्राप्त थया पछी सर्व काळे तेनुं तुल्यपणुं होवाथी तेमां वधघट थती नथी, तोपण पटाडो न थवाथी शाश्वती अवस्थाना योगथी वृद्धिपणुं उपचारी लेवाय छे. । ५१ । वळी जोके 'लक्ष्मीथी वृद्धि पामता' ए विशेषणवडे अनंतचतुष्टयनो अंदर समावेश थवाथी 'अनंतविज्ञानपणं' पण सिद्ध थाय छे, तोपण अनंतविज्ञानज परोपकारमा विशेष साधनभूत होवाथी,
१ अनंतज्ञानदर्शनचारित्रवीर्याणि ।