________________
खल्वाप्ताः । ४१ । अादित्त्वान्मत्वर्थीयोऽच् प्रत्ययः । ४२ । तेषु मध्ये मुखमिव सर्वाङ्गानां प्रधानत्वेन मुख्यं । ४३ । शाखादेर्य इति तुल्ये यः । ४४ । अमर्त्यपूज्यता च तथाविधगुरूपदेशपरिचर्यापर्याप्तविद्याचरणसंपन्नानां सामान्यमुनीनामपि न दुर्घटा। अतस्तन्निराकरणाय स्वयंभुवमितिविशेषणं । ४५ । स्वयमात्मनैवपरोपदेशनिरपेक्षतयाऽवगततत्वो भवतीति स्वयंभूः स्वयंसंबुद्धस्तमेवंविधं चरमजिनेन्द्रं स्तोतुं स्तुतिविषयीकर्तामहं यतिष्ये यत्नं करिष्यामि । ४६ । अत्र चाचार्यो भविष्यत्कालप्रयोगेण योगिनामप्यशक्याऽनुष्ठानं भगवद्गुणस्तवनं मन्यमानःश्रद्धामेव स्तुतिकरणेऽ साधारणं कारणं ज्ञापयन् यत्नकरणमेव मदधीनं न पुनर्यथावस्थितभगवगुणस्तवनसिद्धिरितिसूचितवान् । ४७ । अहमिति च गतार्थत्वेऽपि परो
NAVOM
www.ne
रीतनो क्षय नेओने होय ते 'आप्त' कहेवाय । ४१ । 'अादिपणाथी मत्वर्थी-अच्-प्रत्यय आवलो छे.' । ४२ । वळी जेम सर्व अंगोमां मुख श्रेष्ट छे, तेम तेवा आप्तोमां पण जे मुख्य छे. । ४३ । 'शाखादेर्य' ए सूत्री तुल्य अर्थमां 'य' प्रत्यय थयेलो छे. । ४४ । वळी देवोथी पूजनीकपणुं तो सुगुरुना उपदेशथी अने सेवाथी प्राप्त थयेली विद्याचरणनी संपदावाळा सामान्य मुनिओने पण दुर्लभ नथी, तेथी तेओने जूदा पाडवा माटे 'स्वयंभुवं' ए विशेषण आपेलुं छे. । ४५ । स्वयं एटले पोतानी मेळेज अर्थात् परना उपदेशनी अपेक्षा राख्याविना जे तत्वने जाणे ते 'स्वयंभ' एटले पोतानी मेळेज बोध पामेला, एवा छेल्ला (चोवीसमा) जिनेश्वरने हुं स्तुतिविषय करवाने यत्न करीश. । ४६ । अहीं आचार्य महाराज भविष्यकाळना प्रयोगे करीने योगीओथी पण न थइ शके, एवा प्रभुना स्तवनने मानता थका, स्तुति करवामां फक्त श्रद्धानेन असाधारण कारण जणावता थका ‘यत्न करवो' एज मारे आधीन छे, पण प्रभुना यथास्थित गुणोना स्तवननी सिद्धि मारे आधीन नथी, एम