________________
१
मर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिन्योव्यक्तिन्य एवोत्पद्यते । इति न तेन सामान्य साधनं न्याय्यं । १४ । किंच यदिदं सामान्यं परिकल्प्यते तदेकमनेकं वा ? एकमपि सर्वगतमसर्वगतं वा ? सर्वगतं चेत्किं न व्यक्त्यन्तरालेषूपलभ्यते ? सर्वगतैकत्वाऽभ्युपगमे च तस्य यथा गोत्वसामान्यं गोव्यक्ती: क्रोमीकरोति । एवं किं न घटपटा दिव्यक्तीरप्य विशेषात् ?
सर्वगतं चेदिशेषरूपापत्तिरन्युपगमबाधश्च । १५ । अथाऽनेकं गोत्वाऽश्वत्वघटत्व पटत्वादिभेदभिन्नत्वात्तर्हि विशेषा एव स्वीकृताः । अ न्योऽन्यव्यावृतिहेतुत्वान्न हि यगोत्वं तदश्वत्वात्मकमिति । अर्थक्रियाकारित्वं च वस्तुनो लक्षणं । तच्च विशेषेष्वेव स्फुटं प्रतीयते । न हि
ताना मस्तकपर शींगमुं जुए बे ! एकाकारना विचारनी प्रतीति तो, पोताना हेतु ए दीघेल बे शक्ति जेनने, एवी व्यक्तिनश्रीज नत्पन्न थाय बे, माटे तेनावमे सामान्यनुं साधन, न्याययुक्त नथी. । १४ । वली जे या सामान्य कपाय बे, ते एक बे ? के अनेक बे ? जो एक बे, तो ते सर्वव्यापक बे ? के सर्वव्यापक बे ? जो सर्वव्यापक छे, तो ते व्यक्तिनी वच्चे केम प्राप्त यतुं नथी ? वली तेना सर्वव्यापक एकपपाना स्वीकारमां जेम गायपणारूप सामान्य गायसंबंधि व्यक्तिने लागु पमे बे, तेम ते अविशेषपणे घटपटादिक व्यक्तिने पण केम लागु पतुं नथी ? वली जो कहीश के ते सामान्य सर्वव्यापक बे, तो तेने विशेषरूपनी आपत्ति घ्यावशे, तथा स्वीकारमां बाध वशे । १५ । जो कहीश के गोपणुं, अश्वपणुं, घटपणुं, तथा पटपणुं, इत्यादिक नेदोथी भिन्न होवाथी ते सामान्य अनेक बे, तो तें विशेषोज स्वीकार्या बे, केमके ते मां परस्पर व्यावृत्तिनुं हेतुपणुं होवाथी जे गोपणुं बे, ते अश्वपणारूप नथी. वली अर्थ क्रियाकरनारपणुं ए पदार्थनुं लक्षण बे, ने ते लक्षण विशेषोमांज प्रगट रीते प्रतीत थाय बे ; वली सामा
·