________________
सामान्येन काचिदर्थक्रिया क्रियते । तस्य निष्क्रियत्वात् । वाहदोहादिकास्वर्थक्रियासु विशेषाणामेवोपयोगात् । १६ । तथेदं सामान्य विशेषेन्यो निन्नमनिन्नं वा? निन्नं चेदवस्तु । विशेष विश्लेषेणाऽर्थक्रियाकारित्वाऽनावात् । अनिन्नं चेहिशेषा एव तत्स्वरूपवदिति विशेपैकान्तवादः ॥ * ॥ । १७ । नैगमनयाऽनुगामिनस्त्वाहुः ॥ स्वतन्त्रौ सामान्यविशेषौ । तथैव प्रमाणेन प्रतीतत्वात् तथाहि । १७ । सामान्यविशेषावत्यन्तं निन्नौ । विरुधर्माध्यासितत्वात् । यावेवं तावेवं । यथा पाथःपावकौ । तथाचैतौ । तस्मात्तथा । सामान्यं हि गोत्वादि सर्वगतं । तविपरीताश्च 'शबनशाबलेयादयो विशेषास्ततः कथमेषामैक्यं युक्तं ? । १ए । न सामान्यात्टथग्विशेषस्योपलंन्न इति चेत् । कथं तर्हि तminn
me न्यने तो निष्क्रियपणुं होवाथी, ते कं अर्थक्रिया करी शकतुं नथी; तेम वाहदोहादिक अर्थक्रियानमां विशेषोनोज उपयोग थाय जे. १६॥ वती आ सामान्य विशेषोथी निन्न ? के अनिन्न ? जो जिन्न बे, तो ते अवस्तु जे ; केमके विशेषना संयोगविना तेने अर्थक्रियाकारिपणानो अन्नाव ; अने जो अनिन्न , तो तत्स्वरूपनी पेठे ते विशेषोज ले. एवी रीते एकांतविशेषवादनुं विवेचन कयु ॥ * ॥१७॥ नैगमनयने अनुसरनारान कहे डे के सामान्य अने विशेष बन्ने स्वतंत्र , केमके प्रमाणपूर्वक तेवीज रीते तेन प्रतीत थाय जे. ते कहे
. । १७ । सानान्य अने विशेष बन्ने अत्यंत निन्न जे, केमके तेन (परस्पर) विरुधर्मवाला ले. जे एम जे, ते तेम जे, जेम पाणी अने अग्नि, अने तेवीरीते आ बन्ने डे, माटे तेम . गोपणादिक सामान्य सर्वव्यापक डे, अने तेश्री विपरीत एवा शबन शाबलेयादिक विशेषो ने, माटे तेन्नुं ऐक्यपणुं केम युक्त कहेवाय । १७ । सामा
१ कर्बुर = काबरचीतरुं = इतिलोकभाषा ॥