________________
१७ शेषाणामन्नाव एव स्यात् । तत्स्वरूपन्नूताया व्यावृत्तेः प्रतिषित्वात् । अनवस्थापाताच्च । एका चेत्सामान्यमेव संझान्तरेण प्रतिपन्नं स्यादनुवृत्तिप्रत्ययत्रदणाऽव्यनिचारात् । १२ । किं चामी विशेषाः सामान्याजिन्ना अनिन्ना वा । निन्नाश्चेन्मएकजटानारानुकारा अनिन्नाश्चेत्तदेव तत्स्वरूपवत् ॥ * ॥ इति सामान्यैकान्तवादः ॥ * ॥ । १३ । पर्यायनयान्वयिनस्तु नाषन्ते विविक्ताः दणदायो विशेषा एव परमार्थस्ततो विष्वग्नुतस्य सामान्यस्याऽप्रतीयमानत्वात् । न हि गवादिव्यत्यनुन्नवकाले वर्णसंस्थानात्मकं व्यक्तिरूपमपहायाऽन्यत्किचिदेकमनुयायि प्रतिनासते । तादृशस्याऽनुन्नवाऽनावात् । तथा च परन्ति । =|| एतासु पञ्चस्ववन्नासिनीषु । प्रत्यदबोधे स्फुटमगुत्तीषु ॥ साधा. रणं रूपमवेदते यः । शृङ्गं शिरस्यात्मन ईदते सः = एकाकारपरा
vo m wwwwwwwwwwwwww~~~~~ य . हवे जो ते व्यावृत्ति एक होय, तो नामांतररूपे सामान्यन स्विकार्यु कहेवाय, केमके तेमां अनुवृत्तिनी प्रतीतिना लक्षणनो व्यनिचार आवतो नथी. । १२ । वली आ विशेषो सामान्यथी निन्न ? के अभिन्न ? जो कहीश के निन्न बे, तो देमकाना जटान्नारसरखा ; अने जो कहीश के अनिन्न , तो ते तेना स्वरूपनीपेठे सामान्यन . ॥ * ॥ एवी रीते सामान्यएकांतवाद कह्यो ॥ * ॥ । १३ । पर्यायनयने अनुसरनाराओ कहे जे के, निन्न अने दणे कणे क्य थता एवा विशेषोज परमार्थ डे केमके तेन्थी निन्नरूप सामान्यो प्रतीतन थता नथी; कारणके गवादिकनी व्यक्तिना अनुन्नववखते वर्णसंस्थानरूप व्यक्तिस्वरूपने गेमीने, एक तथा चाव्युं आवतुं, एवं कई पण देखातुं नथी; कारणके तेवीरीतनो कोश् अनुन्नव थतो नथी. वली कह्यु डे के =|| आ पांचे प्रगट देखाती एवी आंगनीओमां प्रत्यद बोधनी अंदर जे माणस साधारण स्वरूप जुए जे, ते माणस पो