________________
१९७ गताः पदार्थास्तस्माद्व्यावर्तनीयाः । ते च नाऽज्ञातस्वरूपा व्यावतयितुं शक्यास्ततश्चैकस्यापि विशेषस्य परिझाने प्रमातुः सर्वत्वं स्यान्न
चैतत्प्रातीतिकं यौक्तिकं वा । व्यावृत्तिश्च निषेधः । स चाऽनावरूपत्वात्तुच्छः कथं प्रतीतिगोचरमञ्चति खपुष्पवत् । १० । तथा येन्यो व्यावृत्तिस्ते असद्रूपाः सद्रूपा वा । असद्रूपाश्चेत्तर्हि खरविषाणात् किं न व्यावृत्तिः। सद्रूपाश्चेत्सामान्यमेव । ११ । या चेयं व्यावृत्तिर्विशेषैः कियते । सा सर्वासु विशेषव्यक्तिप्वेका अनेका वा। अनेका चेत्तस्या अपि विशेषत्वापत्तिरनेकरूपत्वैकजीवितत्वाविशेषाणां । ततश्च तस्या अपि विशेषत्वाऽन्यथाऽनुपपत्तेया॑वृत्त्या नाव्यं । व्यावृत्तेरपि च व्यावृत्तौ वि
winnrn नृत, वर्तमान अने नविष्यकालसंबंधि पदार्थोनी तेनाथी व्यावृत्ति करवी पमशे, अने ते पदार्थोनुं तो स्वरूप जणायुं नथी, माटे तेन्नी व्यावृत्ति थ शकशे नही ; अने वली तेश्री तो एकज विशेषतुं ज्ञान थवाथी प्रमाताने सर्वज्ञपणुं थशे; अने तेम थर्बु ते प्रतीतिवाढं के युक्तिवानुं नथी. वत्ती व्यावृत्ति तो निषेध ने, अने ते अन्नावरूप होवाथी तुच्छ होश्ने आकाशपुष्पनीपेठे शीरीते प्रतीतिगोचर थाय? । १० । वनी जेन्थी व्यावृत्ति ने, तेन असद्रूप ले ? के सद्रूप ले ? जो असद्रूप होय तो खरशंगथी केम व्यावृत्ति नथी? अने जो सद्रूप होय तो ते सामान्यज . । ११ । वली विशेषोवमे जे आ व्यावृत्ति कराय जे, ते सघनी विशेषव्यक्तिमा एक ? के अनेक ने ? जो कहेशो के अनेक डे, तो तेणीने पण विशेषपणानीज आपत्ति थशे; केमके विशेषोनो आधार फक्त अनेकरूपपणानपरज जे; अने तेथी तेणीनी पण विशेषपणाथी जूदीरीते अप्राप्ति होवाथी व्यावृत्ति थशे; अने व्यावृत्तिनी पण व्यावृत्तिमा विशेषोनो अन्नावन थशे; केमके तेना स्वरूपनूत एवी व्यावृत्तिनो प्रतिषेध करेलो , अने अनवस्था पण था