________________
रए यदप्युक्तं " आहुर्विधात प्रत्यदं” इत्यादि । तदपि न पेशनं । प्रत्यकेण ह्यनुवृत्तव्यावृत्ताकारात्मकवस्तुन एव प्रकाशनात् । एतच्च प्रागेव कुम्मं । न ह्यनुस्यूतमेकमखएमसत्तामात्रं विशेषनिरपेकं सामान्यं प्रतिनासते । येन यदतं तद्ब्रह्मणो रूपमित्याद्युक्तं शोन्नते। विशेष निरपेदस्य खरविषाणवदप्रतिनासनात् । तउक्तम् = निर्विशेष लि सामान्यं । नवेत्खरविषाणवत् ॥ सामान्यरहितत्वेन । विशेषास्तदेव हि ॥ ३७॥ सतः सिझे सामान्य विशेषात्मन्यर्थे प्रमाणविषये कुत एवैकस्य परमबह्मणः प्रमाण विषयत्वं । यच्च प्रमेयत्वादित्यनुमानमुक्तं तदप्येतेनैवापास्तं बोऽव्यं । 'पदस्य प्रत्यदबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात् । ३० । यच्च तत्सिध्धौ प्रतिनासमानत्वं साधनमुक्तं । तदपि साधनानासत्वेन न प्रकृतसाध्यसाधनायाऽलं । प्रतिनासमानत्वं हि नि
wwwwwwwwwwwer युक्त नथी; केमके प्रत्यक्षवमे तो अनुवृत्ति अने व्यावृत्तिना आकारवानीज वस्तु जणाय , अने तेमाटेगें तो पेहेलांज खंमन करेलु डे. वनी संधायेचुं, एक, अखंम तथा सत्तामात्र एवं विशेष विनानुं सामान्य जणातुं नथी, के जेथी 'जे अद्वैत ते ब्रह्मनुं स्वरूप' एम कहेवू शोजीनीकले ; केमके विशेषविनानुं सामान्य खर विषाणनीपेठे प्रतिनासन थतुं नथी. कर्वा डे के =॥ विशेषविनानुं सामान्य खरविषाणसरखं होय ! (अर्थात् न होय ) तेमन सामान्यविना विशेष न होय. । ३७ । तेथी सामान्यविशेषरूपपदार्थ प्रमाण विषयवानो सिध्ध होते बते, फक्त एक परमब्रह्मनेन प्रमाणविषयपणुं शानुं होय ? वली 'प्रमेय होवाथी' एम कहीने जे अनुमान कह्यु, तेनुं पण एथीन खंमन थयेनुं जाणवू; कैमके पदने प्रत्यदवमे बाधा आवे ने, अने हेतुने कलात्ययापदिष्टपणुं . । ३० । वली तेनी सिध्धिमाटे प्रतिनासनपणारूप जे साधन
विधिरेव तत्वमितिरूपस्य ॥