________________
१ए प्रमाणस्य दितीयस्य सनावात् । ३३ । अथ मतं । लोकप्रत्यायनाय तदपेक्ष्या प्रमाणमप्यन्युपगम्यते । तदसत् । वन्मते लोकस्यैवाऽसनवात् । एकस्यैव नित्यनिरंशस्य परमब्रह्मण एव सत्त्वात् । ३३ । अथास्तु यथाकथंचित्प्रमाणमपि । तत्किप्रत्यदमनुमानमागमो वा तत्साधकं प्रमाणमुररीक्रियते? । न तावत्प्रत्यदं । तस्य समस्तवस्तुजातगतनेदस्यैव प्रकाशकत्वात् । आबालगोपालं तथैव प्रतिनासनात् । ३५। यच्च निर्विकल्पकं प्रत्यदं तदावेदक मित्युक्तं । तदपि न सम्यक् । तस्य प्रामाण्याऽनन्युपगमात् । सर्वस्यापि प्रमाणतत्वस्य व्यवसायात्मकस्यैवाऽविसंवादकत्वेन प्रामाण्योपपत्तेः । सविकल्पकेन तु प्रत्यक्षण प्रमाणनूतनैकस्यैव विधिरूपस्य परमब्रह्मणः स्वप्नेऽप्यप्रतिनासनात् । ३६ ।
www.rrrrrrrrrrrry । ३३ । हवे हे वादी! कदाच तुं एम कहीशके, लोकोनी प्रतीतिमादे ते अपेदाथी प्रमाण पण अमोए स्वीकार्यु डे, तो ते तारूं कहेवू असत्य डे, केमके तारा मतमां तो लोकनो पण असंभव डे, कारणके तें नित्य अने निरंश एवा एक परमब्रह्मनुज सत्पणु स्वीकार्यु ले. ।३।। वली नले कदाच को रीते प्रमाण पण (तारा मतमां) हो? तोपण तमो ते अतने साधनारुं प्रत्यद, अनुमान के आगमप्रमाण स्वीकारो हो? प्रत्यद तो नही, केमके ते तो सर्व वस्तुमां रहेला नेदनेज प्रकाशनारूं जे, अने तेमज आबालगोपालने ते जणाय ने. १३५॥ वली 'जे निर्विकल्पक प्रत्यद जे, ते आवेदक ( जणावना5) डे' एम जे कां, ते पण युक्त नथी ; केमके तेने प्रमाणरूपे स्वीकार्य नथी; कारणके सघलां व्यापारात्मक प्रमाणतत्वनेज अविसंवादपणे प्रमाणपणानी प्राप्ति डे; वली प्रमाण नूत एवा सविकल्पक प्रत्यदवमे तो विधिरूप एकन परमब्रह्मनुं स्वप्नमां पण प्रतिनासन थतुं नथी. । ३६ । वत्री 'प्रत्यदने विधायकज कहेलु डे' इत्यादिक ने तें कह्यु, ते पण