________________
१५१ खिननावानां स्वतः परतो वा ? न तावत्स्वतः । घटपटमुकुटशकटादीनां खतः प्रतिनासमानत्वेनाऽसिध्धेः । परतः प्रतिनासमानत्वं च परं विना नोपपद्यत इति ।३ए। यच्च परमब्रह्मविवर्तवर्तित्वमखिलन्नेदाना मित्युक्तं तदप्यन्वत्रऽन्वीयमानध्याऽविनानावित्वेन पुरुषाऽतं प्रतिबध्नात्येव । न च घटादीनां चैतन्यान्वयोऽप्यस्ति । मृदाद्यन्वयस्यैव तत्र दर्शनात् । ततो न किंचिदेतदपि । अतोऽनुमानादपि न तत्सिध्धिः । १०। किं च पदहेसुदृष्टान्ता अनुमानोपायनूताः परस्परं निन्ना अनिन्ना वा? । नेदे द्वैतसिध्धिरनेदे त्वेकरूपतापत्तिः। तत्कथमेतेन्योऽनुमानमात्मानमासादयति ? यदि च हेतुमन्तरेणापि साध्यसिध्धिः स्यात्तर्हि दैत.
-warrive. ०४४४४ ~~~ ~~~~~ ~~~~~~ कह्यु, ते पण साधनानासरूप होवाथी, ते साध्यना साधनमाटे समर्थ नथी; केमके सर्व नावोनुं प्रतिनासनपणुं पोताथी ? के परथी ? पोताथी तो नथी; केमके घट, पट, मुकुट, तथा शकटादिको पोतानी मेने प्रतिनासतां नथी; अने परथी प्रतिनासपणुं तो परविना थतुं नथी. । ३ए । वत्नी सर्व नेदोने परमब्रह्मरूप विवर्तमां वर्तवापणुं जे कह्यु, ते पण अन्वेतृ अने अन्वीयमान, एम बन्नेना अविनानाविपणावमे पुरुषाऽबैतनुं प्रतिबंधनन करे , वनी घटादिकोने चैतन्यनो अन्वय पण नथी, केमके तेमां तो माटीआदिकनो अन्वयज देखाय डे. माटे सर्व पदार्थोर्नु परमब्रह्मरूप विवर्तमां वर्तवापणुं नथी; माटे अनुमानथी पण तेनी सिदि नथी. । । वत्नी अनुमानना उपायनूत एवा पद, हेतु, अने दृष्टांतो परस्पर निन्न ? के अनिन्न ? जो निन्न कहेशो, तो इतनी सिदि थशे, अने अनिन्न कहेशो तो एकरूपपणानी प्राप्ति थशे; माटे तेथी करेलु अनुमान पोताने केम लागु पमशे? वनी ज्यारे हेतुविना पण साध्यनी सिदि थाय, न्यारे फक्त वचनमात्रयी इतनी पण केम सिब्धि न थाय? कयुंजे के Dil