________________
१८६
:
-~
व्यत एव । तथाहि । विधिरेव तत्वं प्रमेयत्वात् । यतः प्रमाणविषयभूतोऽर्थः प्रमेयः । प्रमाणानां च प्रत्यक्षानुमानागमोपमानार्थापत्तिसंज्ञकानां जावविषयत्वेनैव प्रवृत्तेः । तथाचोक्तम् | = || प्रत्यक्षाद्यवतारः स्यानावांशी गृह्यते यदा । व्यापारस्तदनुत्पत्तेरजावांशे जिवृदिते || = |२६| यच्चाऽनावाख्यं प्रमाणं । तस्य प्रामाण्याऽनावान्न तत्प्रमाणं । तषियस्य कस्यचिदप्यभावात् । यस्तु प्रमाणपञ्चकविषयः स तु विधिरेव । तेनैव च प्रमेयत्वस्य व्याप्तत्वात् सिदं प्रमेयत्वेन विधिरेव तत्वं । 29 | यत्तु न विधिरूपं तन्न प्रमेयं । यथा खर विषाणं । प्रमेयं चेदं निखिलं वस्तुतत्वं । तस्माद्विधिरूपमेव । २० । अतो वा तत्सिदिः । ग्रामारामादयः पदार्थाः प्रतिमासान्तः प्रविष्टाः । प्रतिज्ञासमानत्वात् । यत्प्र
प्रमेय होवाथी विधिज तत्व बे; केमके प्रमाण विषयवालो पदार्थ प्रमेय बे; तथा प्रत्यक्ष, अनुमान, आगम, उपमान ने पत्ति बेनाम जेनुं एवा प्रमाणोना भावविषयपणावमेज प्रवृत्ति बे. कांबे के = ज्यारे नावनो अंश ग्रहण कराय, त्यारे प्रत्यक्षादिकनी उत्पत्ति थाय बे, मने ज्यारे अजावनो अंश ग्रहण कराय, त्यारे तेनी अनुत्पत्तिनो व्यापार थाय बे. । २६ । वली जे नाव नामनुं प्रमाण बे, तेने प्रमाणपणुं न होवाथी, ते प्रमाणभूत नथी, केमके तेवा भावना वि
वालुं कंद पण नयी ; ने उपर कहेलां पांचे प्रमाणना विषयरूप जेबे, ते तो विधिज बे, अने तेवमेज प्रमेयपणानी व्याप्ति होवाथी, प्रमेयपणावमे विधिज तत्व बे, एम सि ययुं । २७ । वली जे विधिरूप नथी, ते प्रमेय नथी, जेम गधेमानुं शींग ; सघलुं वस्तुतत्व प्रमेय बे, माटे ते विधिरूपज बे. । २० । अथवा तेनी सिद्धि पाथी बे. गाम तथा आराम आदिक पदार्थों प्रतिभासमान होवाथी प्रतिमासनी अंदर दाखल थया बे. जे प्रतिमासे बे, ते प्रतिभासनी