________________
१७५ यस्य कस्यचिदप्यन्नावात् । तथाहि । २२ । प्रत्यदं तदावेदकमस्ति । प्रत्यकं धिा निद्यते । निर्विकल्पकसविकल्पकनेदात् । ततश्च निर्विकपकप्रत्यदात्सन्मात्र विषयात्तस्यैकस्यैव सिक्षिः। तथाचोक्तम् =॥ अस्ति ह्यालोचनाझानं । प्रथमं निर्विकल्पकम् ॥ बालमूकादिविज्ञान-सदृशं शुध्वस्तुनम् ।। । २३ । नच विधिवत्परस्परव्यावृत्तिरप्यध्यदत एव प्रतीयत इति दैतसिभिस्तस्य निषेधाऽविषयत्वात् । “आहुर्विधातृ प्रत्यदं न निषेधृ” इत्या दिवचनात् । १५ । यच्च सविकल्पकप्रत्यदं घटपटा दिनेदसाधकं । तदपि सत्तारूपेणाऽन्वितानामेव तेषां प्रकाशकत्वात् सत्ताऽतस्यैव साधकं । सत्तायाश्च परमब्रह्मरूपत्वात् । तउक्तं “यदतं तब्रह्मणो रूपमिति" । २५। अनुमानादपि तत्सनावो विना
......... ..wwwwwwwwwwwwwwwwwwwwwww रमब्रह्म शिवाय बीजु कंश पण नथी. ते कहे जे. २२ जे प्रत्येक डे, ते
आवेदक (जणावनालं). ते प्रत्यक बे प्रकारनुं ने, निर्विकल्पक अने सविकल्पक ; तेथी सत्तामात्र विषयवाला निर्विकल्पक प्रत्यदथी ते (आत्मब्रह्मनी) एकनीन सिदि जे. कह्यु डे के =|| पहेल्लु, विकल्पविनानु, बालक तथा मुंगाादिकना विज्ञानजेवू, अने शुभ्र वस्तुथी नत्पन्न थयेनुं आलोचनाझान जे. =|| २३ । वली विधिनीपेठे प.. रस्पर व्यावृत्ति पण प्रत्यदथीज प्रतीत थाय ने, तेथी कंश इतनी सिदि नथी, केमके ते प्रत्यदने निषेधनो विषय नथी. ' विछानो पण प्रत्यदने विधायक कहे जे, पण निषेधक कहेता नथी' इत्यादिक शास्त्रनुं वचन . । २४ । वली घटपटादिक नेदोने साधनारुं जे सविकल्पक प्रत्यद जे, ते पण सत्तारूपवानाज एवा ते घटपटा दिकोने प्रकाशनार होवाथी सत्ताऽतनेज साधनारुं जे; अने सत्ताने परमब्रह्मनुं स्वरूपपणुं ; तेगटे का डे के जे अत , ते ब्रह्मनु स्वरूप जे.' । २५। अनुमानथी पण तेनो सद्भाव जणायन डे; अने ते कहे .