________________
१७५
19
| स्वप्रकाशे परमुखप्रेदित्वं हि जमस्य लक्षणं । न च ज्ञानं जमस्वरूपं । यतः साधनाडव्यापकत्वं जमत्वस्य साध्येन समव्याप्तिकत्वं चास्य स्पष्टमेव । जाड्यं विहाय स्वप्रकाशाऽनावस्य । तं च त्यक्त्वा जाड्यस्य क्वचिदप्यदर्शनादिति । 29 । यच्चोक्तं “ समुत्पन्नं हि ज्ञानमेकात्मसमवेतेत्यादि । तदप्यसत्यम् । इत्थमर्थज्ञानतज्ज्ञानयोरुत्पद्यमानयोः क्रमाऽनुपलक्षणात् । १० । आशूत्पादात् क्रमाऽनुपलक्षणमुत्पलपत्रशतव्यतिभेदवदितिचेत्तन्न । जिज्ञासाव्यवहितस्यार्थज्ञानस्योत्पादप्रतिपादनात् । न च ज्ञानानां जिज्ञासासमुत्पाद्यत्वं घटते । जिज्ञासितेष्वपि योग्यदेशेषु विषयेषु तडत्पादप्रतीतेः । २९ । न चाऽर्थज्ञानमयोग्यदे - शम् | आत्मसमवेतस्यास्य समुत्पादादिति जिज्ञासामन्तरेणैवार्थज्ञाने ज्ञा
-,
न्यवमे प्रकाशाय बे; केमके पोताने प्रकाशवामां त्र्यन्यनुं मुख जोइ बेस, ए जमनुं लक्षण बे ; मने ज्ञान कई जमरूप नथी; माटे तेनुं साधनप्रते व्यापकपणुं, ने जमपणानुं साध्यसार्थे व्याप्तिपणुं स्पष्टज बे; केमके जमपणाने बोमीने स्वप्रकाशनो अभाव, ने स्वप्रकाशना भावने बोमीने जमपणुं कयांयें पण देखातुं नथी । २७ । वली ' उत्पन्न ययेत्तुं ज्ञान इत्यादिक ( एकवीसमा त्र्यंकनी अंदर ) जे कह्युं, ते पण त्र्प्रसत्य बे; केमके एवी रीते उत्पन्न थता एवा त्र्यर्थज्ञानाने ते ज्ञाननो क्रम लक्ष्मां आवतो नथी । २८ । एकसो कमलना पत्रोने एकदम वींधवानी पेठे, जलदी उत्पन्न थवाथी क्रम लक्ष्मां आवतो नथी, एम जो कहीश, तो ते युक्त नथी; केमके ( वच्चे) जिज्ञासाना व्यवधानवाला अर्थज्ञाननी उत्पत्ति तें स्वीकारी बे. वली ज्ञानोने जिज्ञासावमे समुत्पाद्यपणुं घटतुं नथी; केमके - जिज्ञासित एवा पण योग्य देशोवाला विषयोमां तेनी उत्पत्तिनी प्रतीति े । २९ । वल्ली अर्थज्ञान कई अयोग्यदेशवालुं नथी, केमके