________________
१७६
नोत्पादप्रसङ्गः । ३० । यथोत्पद्यतां नामेदं । को दोष इति चेन्न | नन्वेवमेव तज्ज्ञानज्ञानेऽप्यपरज्ञानोत्पादप्रसङ्गस्तत्रापि चैवमेवायम् । इत्यपरापरज्ञानोत्पादपरंपरायामेवात्मनो व्यापारान्न विषयान्तरसंचारः स्यादिति । तस्माद्यज्ज्ञानं तदात्मबोधं प्रति अनपेक्षितज्ञानान्तरव्यापारं । यथा गोचरान्तरग्रा हिज्ञानात्प्राग्ना विगोचरान्तराग्राहिधारावा हिज्ञानप्रबन्धस्यान्त्यज्ञानं । ३१ । ज्ञानं च विवादाध्यासितं रूपादिज्ञानमिति न ज्ञानस्य ज्ञानान्तरज्ञेयता युक्तिं सहत इति काव्यार्थः ॥
|३२| ये ब्रह्माद्वैतवादिनोऽविद्याऽपरपर्यायमायावशात्प्रतिनासमानत्वेन विश्वत्रयवत्तिवस्तुप्रपञ्चमपारमार्थिकं समर्थयन्ते तन्मतमु
तेनी आत्मसमवेत नृत्पत्ति बे; तेथी जिज्ञासाविनाज अर्थज्ञानमां ज्ञाननी उत्पत्तिनो प्रसंग थाय बे. । ३० । जले ते उत्पन्न याय, तेमां शुं दोष बे ? एम जो कहीश, तो एवीजरी ते ते ज्ञानना ज्ञान माटे पण बीजां ज्ञाननी उत्पत्तिनो प्रसंग यशे, अने तेमाटे पण एवीज रीते प्रसंग यशे; तथा एवी रीते अपर पर ज्ञाननी उत्पत्तिनी परंपरामांज पोतानो व्यापार थवाथी, बीजा विषयोमां तेनो संचार थशे नही; माटे जे ज्ञान े ते, आत्मज्ञानप्रते बीजा ज्ञानना व्यापारनी अपेक्षा राखतुं नथी. ( कोनी पेठे ? तोके ) विषयांतरने ग्रहण करनारां ज्ञाननी पेहेलां
नारा विषयांतरने ग्रहण करनारा धाराबंध ज्ञानना प्रबंधना अंत्य झाननी पेठे. । ३१ । वल्ली या विवादवानुं ज्ञान, रूपादिकनुं ज्ञान बे ; माटे एवी रीते ज्ञाननुं बीजां ज्ञानथी जाणवापणुं युक्तिवानुं नथी. एवीरीते बारमा काव्यनो अर्थ जाणवो.
| ३२ | हवे ब्रह्मशिवाय बीजु कंई नथी, एम कहेनारा जे वादीन, विद्या, के जेनुं बीजुं नाम माया बे, तेवमे प्रतिमासन यवायें करीने, त्रणे जगतोमां वर्तता वस्तुप्रपंचने सत्यतरिके स्थापन करे बे,