________________
१७४
Amrah-
AUNPAANAAD
त्वादीश्वरज्ञानवत् । न चायं वाद्यप्रतीतोदृष्टान्तः । पुरुषविशेषस्येश्वरतया जैनैरपि स्वीकृतत्वेन तज्ज्ञानस्य तेषां प्रसिदिः । २४ । व्यर्थ विशेष्यश्चात्र तव हेतुः । समर्थविशेषणोपादानेनैव साध्यसिः । अग्निसिको धूमत्वे सति व्यत्वादितिवत् ईश्वरझानाऽन्यत्वादित्येतावतैव गतत्वात् । नहीश्वरझानादन्यत्स्वसंविदितमप्रमेयं वा झानमस्ति । यद्व्यवच्छेदाय प्रमेयत्वादिति क्रियेत । नवन्मते तदन्यज्ञानस्य सर्वस्य प्रमेयत्वात् ।२५॥ अप्रयोजकश्चायं हेतुः सोपाधित्वात् । साधनाऽव्यापकः साध्येन समव्याप्तिश्च खल्लूपाधिरनिधीयते । तत्पुत्रत्वादिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत् । २६ । नपाधिश्चात्र जमत्वं । तयाहीश्चरङ्गानाऽन्यत्वे प्रमेयत्वे च सत्यपि यदेव जनं स्तंनादि । तदेव स्वस्मादन्येन प्रकाश्यते
marwarrrrrरतरिके स्वीकारेन होवाथी; ते झाननी तेन्ने (पण ) प्रसिदि डे. । २४ । वत्नी अहीं तारो हेतु व्यर्थ विशेष्यरूप डे, केमके अग्निनी सिभिमां 'धूमपणुं होते ते इव्य होवाथी' ए हेतुनी पेठे, समर्थविशेषणना नपादानवमेज साध्यनी सिडि थाय डे; तेटनामाटे 'ईश्वरझानान्यत्वात् ' एटलोज हेतु देवानी जरुर हती ; केमके ईश्वरझानशिवाय बीजुं स्वसंविदित अथवा अप्रमेय झान नथी, के जेने जूई पामवामारे प्रमेयत्वात् ' एवो हेतु करवो पमे; तेम तमारा मतमां ते ईश्वरझानशिवायना सर्व ज्ञानने प्रमेयपणुं बे. । २५। वत्नी आ हेतु उपाधियुक्त होवाथी अप्रयोजक . तत्पुत्रत्वादिकवमे श्यामपणुं साधवामां नेम शाकादिकनो आहारपरिणाम, तेनी पेठे साधननी साथे जे अव्याप्ति अने साध्यनी साथेन व्याप्ति, ते उपाधि कहेवाय . । २६ । वली अहीं जमपणुं ए उपाधि ले ; ते कहे जे. ईश्वरझानथी अन्यपणुं अने प्रमेयपणुं होते बते पण जे जमस्तनादिक डे, तेन पोताथी अ
१ क्लेशकर्मविपाकाशयैरपरामष्टः पुरुषविशेष ईश्वर इति ॥