________________
प्राकट्यं । तस्मा'दर्थापत्तिस्तया प्रवर्तकझानस्योपत्ननः । इत्येवंरूपा त्रिपुटीप्रत्यदकल्पना नहानां प्रयासफलैव । २१ । यौगास्त्वाहुः। ज्ञानं
खाऽन्यप्रकाश्यं । ईश्वरज्ञानाऽन्यत्वे सति प्रमेयत्वात् घटवत्। समुत्पन्नं हि ज्ञानमेकात्मसमवेताऽनन्तरोत्पदिष्णुमानसप्रत्यदेणैव लक्यते । न पुनः खेन । नचैवमनवस्था । अर्थावसायि विज्ञानोत्पादमात्रेणैवार्थसिशै प्र. मातुः कृतार्थत्वात् । अर्थज्ञान जिज्ञासायां तु तत्रापि ज्ञानमुत्पद्यत एवेति । १२ । तदयुक्तं । पतस्य प्रत्यनुमानबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात् । तथाहि । २३ । विवादास्पदं ज्ञानं स्वसंविदितं ज्ञान
प्राप्ति." एवी रीतनी ते नहोनी त्रिपुटीप्रत्यदकल्पना फक्त प्रयासरूपज . । १। वली यौगमतवाला कहे जे के 'शान ले ते पोताथी अन्यवमे प्रकाशनारुं बे, केमके ते घटनी पेठे ईश्वरज्ञानथी अन्यपणुं होते ते प्रमेय जे.' नत्पन्न थयेधुं ज्ञान, एकात्मसाथे जोमायेला तुरतन नत्पन्न थता मानसप्रत्यदवमेन जणाय , पण पोतावळे जणातुं नथी. वली एम मानवाथी अनवस्था आवती नथी ; केमके पदार्थने जणवनारां शाननी उत्पत्तिमात्रवमेज अर्थसिदिमां प्रमाता कृतार्थ थाय ले; अने पदार्थज्ञाननी जिज्ञासावखते तो, त्यां पण झान नत्पन्न थायज डे. । २२। ( हवे ते योगमतवालाने टीकाकार कहे जे के )-तमोए जे उपरप्रमाणे कडं, ते तमारूं कहेवू अयुक्त जे; केमके प्रत्यनुमानवमे पदने बाध आवतो होवाथी, हेतुने कालात्ययापदिष्ट नामनो दोष
आवे जे. ते कहे . । २३ । नेमाटे विवाद चाले डे, ते झान, ज्ञान होवाथी ईश्वरझाननी पेठे स्वसंविदित ; पंत्री आ दृष्टांत तमो वादीनने कंज्ञ खातरी विनानुं नथी ; तेम जैनोए पण पुरुषविशेषने ईश्व
१ अनुपपद्यमानार्थदर्शनादुपपादकभूतार्थातरकल्पनमापत्तिः॥ २ स्वस्मादन्यनप्रकाश्यं ।। ३ यथा किलार्थज्ञानं मानसप्रत्यक्षेण ज्ञातं । तदन्येन । । तदप्यन्येनेति ॥