________________
। ज्ञानं स्वयं प्रकाशमानमेवार्थ प्रकाशयति । प्रकाशकत्वात्प्रदीपवत । संवेदनस्य प्रकाश्यत्वात्प्रकाशकत्वमसिझमितिचेन्न । अज्ञाननिरासादिहारेण प्रकाशकत्वोपपत्तेः । १ए । ननु नेत्रादयः प्रकाशका अपि खं न प्रकाशयन्तीति प्रकाशकत्वहेतोरनैकान्तिकतेति चेन्नात्र नेत्रादिन्निरनैकान्तिकता। तेषां 'लब्ध्युपयोगलदणनावेन्श्यिरूपाणामेव प्रकाशकत्वात् । नावेन्श्यिाणां च स्वसंवेदनरूपतैवेति न व्यनिचारः । तथा संवित् स्वप्रकाशार्थप्रतीतित्वात् । यः स्वप्रकाशो न नवनि नासावर्थप्रतीतिर्यथा घटः । २० । तदेवं सिझेऽपि प्रत्यदाऽनुमानान्यां ज्ञानस्य स्वसंविदितत्वे सत्संप्रयोगे इन्श्यिबुझिजन्मलदणं झानं । ततोऽर्थ
mann
थकुंज अर्थने प्रकाशे . वत्नी संवेदनने प्रकाश्यपणुं होवाथी, तेने प्रकाशकपणुं असिइ , एम जो कहीश, तो ते अयुक्त ; केमके अज्ञानने दूर करवाआदिकवमे तेने प्रकाशकपणानी प्राप्ति जे. ।१ए। नेत्रादिको प्रकाशक उतां पण पोताने प्रकाशतां नथी, माटे (तमारा) प्रकाशकपणाना हेतुने अनेकांतिकपणुं आवे , एम जो कहीश, तो अहीं नेत्रादिकोवमे अनेकांतिकपणुं नथी, केमके लब्ध्युपयोगरूप ते भावनि नेज प्रकाशकपणुं बे, अने नावइंजिने स्वसंवेदनस्वरूप. पणुंन , माटे तेमां दूषण नथी; तेवी रीते ज्ञान , केमके ते पोताना प्रकाशपूर्वक पदार्थनी प्रतीति करावे ठे; जे खप्रकाशक न होय, ते घटनी पेठे पदार्थनी प्रतीति करावनार न होय. । २० । माटे एवीरीते प्रत्यद अने अनुमानप्रमाणवमे प्रयोगपूर्वक ज्ञाननु स्वसंविदितपणुं सिम होते बते पण “ इंडिय अने बुझिथी नत्पत्तिना लक्षणवानुं ज्ञान, तेथी अर्थनी प्रकटता, तेथी अर्थापत्ति, अने तेवमे प्रवर्तक छाननी
१ उपयोगः स्वस्वविषय श्रोत्रद्रियादिविषयावरणक्षयोपशमजनितार्थग्रहणशक्तिस्वरूपलब्धीं
द्रियानुसारेणात्मनो व्यापारः ॥