________________
१७१ रात्तज्ज्ञानेऽनवस्थेतरेतराश्रयदोषापत्तेस्तदवस्थः परिनवः । तस्मादोंन्मुखतयेव खोन्मुखतयापि ज्ञानस्य प्रतिनासात्वसंविदितत्वं । १६ । नन्वनुभूतेरनुन्नाव्यत्वे घटादिवदननुभूतित्वप्रसङ्गः । प्रयोगस्तु झानमनुनवरूपमप्यनुन्नतिन नवति अनुन्नाव्यत्वाद् घटवत् । अनुन्नाव्यं च नवनिरिप्यते ज्ञानं स्वसंवेद्यत्वात् । १७ । नैवं । ज्ञातुतृित्वेनैवानुनूतेरनुनूतित्वेनैवानुनवात् । नचाऽनुनूतेरनुन्नाव्यत्वं दोषः । अर्थापेदयाऽनुभूतित्वात्स्खापेक्या चाऽनुन्नाव्यत्वात्स्वपितृपुत्रापेक्ष्यैकस्य पुत्रत्वपितृत्ववशिरोधाऽनावात् । १७ । अनुमानाच्च स्वसंवेदनसिस्तिथाहि
mmmmmmmmmmmmmmmm mm अर्थापत्तिथी तेणीनुं ज्ञान मानवामां अनवस्था अने अन्योऽन्याश्रय दोष आववाथी तेवोज परानव आवी नन्ने जे; माटे पदार्थप्रते जेम, तेम पोताप्रते पण ज्ञान प्रतिन्नासतुं होवाथी, तेने स्वसंवेदनपणुं डे. ।१६। (अहीं वादी शंका करे डे के)-अनुन्नवनारने अनुन्नाव्यपणुंघटाववामां घटादिकनी पेठे, नही अनुनवनारनो प्रसंग थशे. ते शंकानो प्रयोग नीचेप्रमाणे . शान अनुन्नवरूप होय, तोपण अनुन्नवनार थाय नही, केमके ते घटनी पेठे अनुन्नाव्य (अनुन्नवानारूं) ; अने ते स्वसंवेद्य होवाथी तेने तमो अनुन्नवानारुं मानो डो. । १७ । ( हवे वादीनी ते शंकानो टीकाकार उत्तर आपे ने के)-तेम नथी. जाणनारनो जाणनारपणावमे जेम, तेम अनुन्नवनारनो अनुन्नवनारपणावमे करीनेज अनुन्नव थाय जे. वत्नी अनुन्नवनारने अनुन्नवानार कहेवामां दोष नथी ; केमके पदार्थोनी अपेक्षाये अनुन्नवनार डे, अने पोतानी अपेदाये अनुन्नवानार ; केमके पोताना पिता अने पुत्रनी अपेक्षाये एकनेज पुत्रपणानी अने पितापणानी पेठे तेमां विरोध आवतो नथी. । १७ । वत्नी अनुमानप्रमाणथी छानने स्वसंवेदननी सिदि जे; ते कहे जे. दीपकनी पेठे प्रकाशक होवाथी शान पोते प्रकाशतुं