________________
१६५
सब्रह्मचारि । निजसुत निपातनेन राज्यप्राप्तिमनोरयसदृशं । यथा किल कश्चिदविपश्चित्पुरुषः परुषाशयतया निजमङ्गजं व्यापाद्य राज्यश्रियं प्राप्तुमीहते । न च तस्य तत्प्राप्तावपि पुत्रघातपातक कलङ्कपङ्कः क्वचिदपयाति । एवं वेदविहितहिंसया देवतादिप्रीतिसिवपि हिंसासमुत्थं डुष्कृतं न खलु पराहन्यते । ८१ । अत्र च लिप्साशब्दं प्रयुञ्जानः स्तुतिकारो झापयति । यथा तस्य प्रराशयस्याऽसदृशतादृशऽष्कर्म निर्माणनिर्मूलितसत्कर्मणो राज्यपाप्तौ केवलं समीहामात्रमेव । न पुनस्तत्सिन्धिः । ८२ । एवं तेषां डर्वादिनां वेदविहितहिंसा' मनुतिष्टतामपि देवतादिपरितोषणे मनोराज्यमेव । न पुनस्तेषामुत्तमजनपूज्यत्वमिन्श दिदिवौकसां च तृप्तिः । प्रागुक्तयुक्त्या निराकृतत्वादिति काव्यार्थः ॥
ष्टाशयपणायें करी ने पोताना पुत्रने मारीने राज्यलक्ष्मी मेलववाने 5च्छे बे, तथा तेने तेनी प्राप्ति थाय तोपण पुत्रने मारवाना पापरूपी कलंकनो पंक कोइ पण वेलाए जातो नथी; एवी रीते वेदोक्तहिंसाTh देवतादिकनी प्रीतिनी सिद्धि याय तोपण हिंसाथी उत्पन्न थयेलुं sarala नथी । ८१ । हीं स्तुतिकार 'लिप्सा' शब्दनो प्रयोग करी एम जणावे बे के, जेम तेवी रीतनुं योग्य कार्य कवाव निर्मूल करेल बे सत्कर्म जेणे, एवा ते अर्बुदने राज्यप्राप्तिमां केवल इच्छामात्रज बे; पण तेनी सिद्धि यती नथी ; । ८२ । एवी रीते वेदोक्तहिंसाने कालांतरमां यनारा ईष्टोपायरूप जाणीने करता, एवा पण ते डर्वादीनने, देवतादिकोने संतोषवामां फक्त मननुं राज्यज बे, पण तेज ने उत्तम लोकोथी पूजनीकपणुं यतुं नथी, तेम इंशदिक देवोनी तृप्ति पण ती नथी; केमके पूर्वे कहेली युक्तिवमे तेमाटेनुं खं
२ कालांतरभावीष्टोपायतापूर्वकं कुर्वतामपि ॥ २ । नृ पूज्यत्वे देवतादिपरितोषणेच | इति द्वितीयपुस्तकपाठः ॥