________________
____ -१६।क्तयुक्त्या स्वर्गहेतुत्वनिर्लोठनात् । तमन्तरेणापि च प्रकारान्तरैरपि तत्सिहिनावात् । गत्यन्तराऽनावे ह्यपवादपदकदीकारः । ७ । न च वयमेव यागविधेः सुगतिहेतुत्वं नाङ्गीकुर्महे । किंतु नवदाप्ता अपि । यदाह व्यासमहर्षिः । =॥ पूजया विपुलं राज्य-मग्निकार्येण संपदः॥ तपः पापविशुःश्चर्थ । झानं ध्यानं च मुक्तिदम् ॥= । उए । अत्रानिकार्यशब्दवाच्यस्य यागादिविधेरुपायान्तरैरपि लन्यानां संपदामेव हेतुत्वं वदन्नाचार्यस्तस्य सुगतिहेतुत्वमर्थात्कदर्थितवानेव । तथा च स एव नावाग्निहोत्रं झानपालीत्यादिश्लोकैः स्थापितवान् । तदेवं स्थिते तेषां वादिनां चेष्टामुपमया दूषयति । वपुत्रेत्यादि । ७ । परेषां नवत्प्रणीतवचनपराङ्मुखानां स्फुरितं चेष्टितं स्वपुत्रघातान्नृपतित्वलिप्सा
ज्यारे बीजो उपाय न होय, त्यारे अपवादमार्गनो अंगीकार कराय . । ७ । वत्नी केवल अमेज यज्ञविधिनुं सुगतिहेतुपणुं अंगीकार करता नथी, एटर्बुज नही, परंतु तमारा आप्तो पण (तेमज कहे ) (तेमाटे तमारा.आप्त ) व्यासमहर्षि कहे जे के =| पूजावमे विस्तीर्ण राज्य मले डे, अग्निकारिकावमे संपदा मने दे, तप ते पापोनी विशुझिमाटे , अने ज्ञान तथा ध्यान मुक्ति आपनारां बे. । अए । अहीं अग्निकार्य शब्दें करीने कहेली यज्ञादिविधिनुं, बीजा उपायोवमे पण मन्त्री शके एवी संपदाउनुज हेतुपणुं कहेता थका व्यासाचार्य, अर्थात् तेनुं सुगतिनुं हेतुपएं दूरज करता हवा ; तथा तेज व्यासजीए 'ज्ञानपाली' इत्यादिक श्लोकोवळे नावाग्निहोत्रनुं स्थापन कर्यु ले. माटे एम होवाथी ते वादीननी चेष्टाने 'स्वपुत्र' इत्यादिक वाक्योवमे ( स्तुतिकार ) दूषणयुक्त करे . । 00 | पर एटले (हे प्रनु ! ) तमोए रचेनां वचनोने नही माननारा, एवा ते वादिननु चेष्टित पोताना पुत्रने मारीने राज्य मेलववाना मनोरथतुल्य जे. जेम को मूर्ख माणस -