________________
१६३
ज्वरादौ लङ्घनं हितम् ॥ तेऽनिलश्रमक्रोध-शोककामकृतज्वरान् ॥= । ७५ । एवं च यः पूर्वमपथ्यपरिहारो यश्च तत्रैवाऽवस्थान्तरे तस्यैव परिनोगः । स खलूनयोरपि तस्यैव रोगस्य शमनार्थ इति सिइमेकविषयत्वमुत्सर्गाऽपवादयोरिति । ७६ । नवतां चोत्सर्गोऽन्यार्थोऽपवादश्चान्यार्थः । न हिंस्यात्सर्वभूतानीत्युत्सर्गो हि उर्गतिनिषेधार्थः । अपवादस्तु वैदिकहिंसाविधिदेवताऽतिथि पितृप्रीतिसंपादनार्थः । अतश्च परस्परनिरपेदत्वे कथमुत्सर्गोऽपवादेन बाध्यते । तुल्यबत्नयोर्विरोध इति न्यायात् । निन्नार्थत्वेऽपि तेन तद्वाधनेऽतिप्रसङ्गात् । ७७ । न च वाच्यं वैदिकहिंसाविधिरपि स्वर्गहेतुतया उर्मतिनिषेधार्थ एवेति । तस्योmm वखतनी अपेदाये, वायु, श्रम, क्रोध, शोक अने कामथी उत्पन्न थयेला ज्वरादिकविना बीजा ज्वरादिकमां लांघणने हितकारी कही ले. । ७५। एवी रीते पूर्वे ने अपथ्यनो परिहार, अने तेमांन अवस्थांतरमां तेनोज जे परिनोग, ते खरेखर बन्ने तेज रोगने दूर करवामाटे बे, माटे एवी रीते नत्सर्ग अने अपवाद बन्नेनुं एक विषयपणुं सि थयु. । ७६ । अने तमारो तो उत्सर्ग पण अन्यमाटे , अने अपवाद पण अन्यमाटे . ' सर्व प्राणीनने हणवां नही' ए नत्सर्गवाक्य तो उर्गतिना निषेध माटेने, अने वैदिकहिंसाविधिरूप अपवाद तो देवता, अतिथि अने पितृननी प्रीतिसंपादन करवा माटे छे; माटे परस्पर निरपेक्षपणुं होते बते अपवादवझे नत्सर्ग ने केम बाध आवे ? केमके 'तु. ल्यबत्नमां विरोध होय' एवो न्याय ; तेम निन्नार्थपणामां पण तेवो तेना बाधमां अतिप्रसंग थाय . । ७७ । वली एम पण नही बोलq के वेदोक्तहिंसा विधि पण वर्गना हेतुपणायें करीने उर्गतिना निषेधमाटेज डे, केमके उपर कहेली युक्तिवमे तेनुं स्वर्गहेतुपणुं त्रुटीपमे जे, तेम तेविना पण बीजा नपायोवमे पण ते मनी शके जे; अने