________________
--- --१६२ च संयमपरिपालनार्थमेव । न च मरणैकशरणस्य गत्यन्तराऽनावोsसिद इति वाच्यम् =| 'सव्वत्थसंजमं संजमा अप्पाणमेव रक्खिज्जा ।। मुच्चर अश्वाया पुणो विसोही नयाऽविरई ॥ ॥= इत्यागमात् । ७३। तथा आयुर्वेदेऽपि यमेवैकं रोगमधिकृत्य कस्यांचिदवस्थायां किंचिदस्त्वपथ्यं । तदेवाऽवस्थान्तरे तत्रैव रोगे पथ्यम् । =॥ उत्पद्यते हि साऽवस्था । देशकानामयान् प्रति ॥ यस्यामकार्य कार्यं स्यात् कर्मकार्य तु वर्जयेत् ॥ इति वचनात् । ४ । यथा बनवदादेवरिणो लङ्घनं । दीणधातोस्तु तहिपर्ययः । एवं देशाद्यपेक्ष्या ज्वरिणोऽपि दधिपानादि योज्यं । तथा च वैद्याः । =|| कालाऽविरोधि निर्दिष्टं ।
फक्त संयम पालवामाटेज डे ; वत्ती मृत्युनी अणीएज पहोंचेलाने माटे बीजा नपायनो अनाव असिइ , एम नही बोलवू; अर्थात् अपवादशिवाय बीजो उपाय , एम न बोलवू. =॥ सर्व अर्थोथी संयमर्नु रहण करवू, अने संयमथी आत्मानुं रक्षण करवू; अतिपातोथी (दोषोथी-अतिचारोथी) मूकाय डे, अने फरी ने शुक्षि थाय डे, अने तेथी ते अविरति नथी. । ७३ । वत्नी आयुर्वेदमां पण अमुक रोगने
आश्रीने कोश्क अवस्थामां ने कं वस्तु अपथ्य , तेन वस्तु अवस्थांतरमां तेज रोगमां पथ्य . कडुं ने के, =॥ देशकात संबंधि रोगोप्रते एवी एवी अवस्था थाय ने के, जेमां अकार्य, ते करवानायक थाय, अने करवानुं कार्य गोमवू पमे. । ७४ । जेम अत्यंत ताववाला माटे लांघण ने, अने दीणधातुवालाने तेथी ननटुं जे. एवीज रीते देशादिकनी अपेक्षाये ताववालाने पण दहीपीवाआदिक जाणी लेवु. तेमाटे वैद्यो कहे जे के =|| कालमा विरोध न आवे एवी रीते, एटले
१ सर्वार्थतः संयमं । संयमतः आत्मानं एव रक्ष्यात् ॥ मुच्यते अतिपातेभ्यः । पुनः वि. शुद्धिः न या अविरतिः ॥