________________
९६१
नाद्यसंस्तरे आधाकर्मादिग्रहणनणनाच्च । अपवादपदं च याज्ञिकीहिंसा । देवतादिप्रीतेः पुष्टालम्बनत्वादिति परमाशङ्कय स्तुतिकार आह नोत्सृष्टमित्यादि । ७१ । ( अन्यार्थमिति मध्यवत्ति पदं ममरुकमणिन्यायेनोजयत्रापि सम्बन्धनीयम् ) अन्यार्थमुत्सृष्टं मन्यस्मै कार्याय प्रयुक्तं उत्सर्गवाक्यमन्यार्थप्रयुक्तेन वाक्येन नापोद्यते । नाऽपवादगोचरीक्रियते । यमेवार्थमाश्रित्य शास्त्रेषूत्सर्गः प्रवर्तते । तमेवार्थमाश्रित्याऽपवादोऽपि प्रवर्तते । तयोर्निम्रोन्नता दिव्यवहारवत्परस्परसापेक्षत्वेनैकार्थसाधनविषयत्वात् । ७२ । यथा जैनानां संयमपरिपालनार्थं नवकोटि विशुशहारग्रहणमुत्सर्गः । तथाविधश्व्य क्षेत्रकालनावापत्सु च निपतितस्य गत्यन्तराऽनावे पञ्चकादियतनयाऽनेषणीयादिग्रहणमपवादः । सोऽपि
हारत्र्यादिक) लेवानुं कह्युं छे. तेम यज्ञसंबंधि हिंसा पण अपवादरूप बे, केमके ते देवता दिकोनी प्रीतिना पुष्ट आलंबनरूप बे; एवी रीते ते वादीतरफनी शंका करीने स्तुतिकार ( आचार्यमहाराज ) 'नोत्सृष्टं ' इत्यादिक पाठवमे हवे तेनुं समाधान करे बे. । ७१ । ( मूलकाव्यमां वच्चे रहेला ‘अन्यार्थं’ पदने ममरूमां रहेला मणिना न्यायें करी ने बन्ने बाजुए जोमी लेवुं . ) अन्यकार्यमाटे जोमेनुं नत्सर्गवाक्य, अन्यमाटे जोमेलां वाक्ये करीने अपवादगोचर कराय नही. जेज अर्थने
श्रीने शास्त्रोमां उत्सर्ग प्रवर्ते बे, तेज अर्थने श्रीने अपवाद पण प्रवर्ते बे; केमके तेन नीचानंचाच्या दिक व्यवहारनीपेठे परस्पर सापेक्षपणायें करीने एकार्थने साधनारा बे. । ७२ । जेम जैनोने संयम पाल्लवामाटे नव कोटीए शु आहार ग्रहण करवारूप नृत्सर्गमार्ग बे, अने तेवा प्रकारना इव्य, क्षेत्र, काल ने जावसंबंध यापदानमां पमेलाने ज्यारे बीज़ो इलाज न होय, त्यारे पंचकादिक यतनापूर्वक यदि ग्रहण करवाने अपवादमार्ग बे ; अने ते पण
२१