________________
.... -.-१६० पगतं । ६ए । अस्तु वाऽपौरुषेयस्तथापि तस्य न प्रामाण्यम् । 'श्रातपुरुषाधीना हि वाचां प्रमाणतेति । एवं च तस्याऽप्रामाएये तउक्तस्तदनुपातिस्मृतिप्रतिपादितश्च हिंसात्मको यागश्राशदिविधिः प्रामाण्यविधुर एवेति । 90 | अथ योऽयं 'न हिंस्यात्सर्वन्नतानि ' इत्यादिना हिंसा निषेधः । स औत्सर्गिको मार्गः । सामान्यतो विधिरित्यर्थः । वेदविहिता तु हिंसा अपवादपदं । विशेषतोविधिरित्यर्थः। ततश्चाऽपवादेनोत्सर्गस्य बाधितत्वान्न श्रौतो हिंसाविधिर्दोषायोत्सर्गापवादयोरपवादो विधिर्बलीयानिति न्यायात् । नवतामपि हि न खल्वेकान्तेन हिंसानिषेधः । तत्तत्कारणे जाते पृथिव्यादिप्रतिसेवनानामनुझानात् । 'ग्ला
पण पौरुषेय मानवु श्रेष्ट . । इए। अथवा नले कदाच अपौरुषेय रहो, तोपण ते प्रमाणिक नथी; केमके वचनोनुं प्रमाणिकपणुं आप्त पुरुषोने आधीन ; अने एवीरीते ते वेदनुं अप्रमाणपणुं होते बते, तेणे कहेलो, अने तेने अनुसरनारी स्मृतिनए अंगीकार करेलो हिंसामय यज्ञ अने श्राशदिकनो विधि प्रमाणरहितज . । ७०। ( हवे
आहीथी आचार्यमहाराज वादी तरफथी शंका करी ने कहे डे के )'सर्व जीवोने मारवा नही' इत्यादिक पाठवमे जे आ हिंसानो निषेध करेलो , ते औत्सर्गिकमार्ग में, एटले सामान्यविधि ले; अने वेदोक्त हिंसा तो अपवादमार्ग , एटले विशेषविधि जे; माटे अपवाद मार्गे करीने उत्सर्गमार्ग बाधित होवाथी श्रुतिमां कहेलो हिंसाविधि दोषयुक्त नथी, केमके उत्सर्ग अने अपवादविधिमां अपवादविधि बसवान् डे, एवो न्याय ले. वनी तमारामां पण कं एकांत हिंसानो निषेध नथी, केमके ते ते कारण पड्ये पृथ्वीकायादिकना प्रतिसेवननी अनुशा आपत्नी ने ; तथा ग्लानादिकमाटे अचालते आधाकर्मी (आ१ प्रक्षीणरागादि दोष उपदेष्टा ॥ २ । ग्लानाद्यर्थमसंस्तरे । इति द्वितीयपुस्तकपाठः ॥