________________
१५ए क्तिर्वचनमुच्यत इति चेति पुरुषक्रियानुगतं रूपमस्य । एतक्रियाडजावे कथं नवितुमर्हति । ६७ । नचैतत्केवलं क्वचिद्ध्वनउपनन्यते । नपलब्धावप्यदृश्यवक्नाशङ्कासंनवात् । तस्माद्यश्चनं तत्पौरुषेयमेव । वर्णात्मकत्वात्कुमारसंभवादिवचनवत् । वचनात्मकश्च वेदस्तथाचाहुः । =॥ ताल्वादिजन्मा ननु वर्णवर्गों। वर्णात्मको वेद इति स्फुटं च ॥ पुंसश्च ताल्वादि ततः कथं स्यादपौरुषेयोऽयमितिप्रतीतिः॥ इति ।। श्रुतेरपौरुषेयत्वमुररीकृत्यापि तावन्नवनिरपि तदर्थव्याख्यानं पौरुषेयमेवाङ्गीक्रियते । अन्यथाऽग्निहोत्रं 'जुहुयात्स्वर्गकाम इत्यत्र श्वमांसंनदयेदिति किं नार्थों नियामकाऽनावात् । ततो वरं सूत्रमपि पौरुषेयमन्यु
टले बोलाय जे ते वचन, अने तेनुं स्वरूप तो पुरुष क्रियाने अनुगत ययेई डे; अने जो ते पुरुषक्रिया न होय, तो ते वचच शीरीते बनी शके ? । ६७ । वली ते वचन कयांयें पण केवन ध्वनि करतुं मालुम पतुं नथी; अने कदाच ते, मालुम पमे, तो तेमां पण (को) अदृश्य वक्तानी शंकानो संनव थाय ; माटे जे वचन , ते कुमारसंजवादिकनां वचनोनी पेठे अदरमय होवाथी पौरुषेयज डे; अने वेद पण वचनमय बे, तेमाटे कहे जे के =॥ अदरोनो समूह तालुआदिकस्थानोथी नत्पन्न थयो , अने वेद अकरमय , ए तो प्रगटन डे; वत्नी ते ता आदिकस्थानो पुरुषने होय जे, माटे ते वेद अपौरुषेय बे, एवी प्रतीति क्याथी थाय? ॥ । ६ । वत्ती श्रुतिनुं अपौरुषेयपणुं अंगीकार करीने, तमो पण तेना अर्थनुं व्याख्यान तो पौरुषेयन अंगीकार करो बो, अने जो एम न होय तो, 'अग्रिहोत्रं जुहुयात्स्वर्गकामः' ए वाक्यमां 'कुतरानुं मांस भक्षण करवू' एवो अर्थ नियामकना (कर्ताना ) अन्नावथी शुं न थाय? माटे तेथी तो सूत्रने
-
१ अग्निहा श्वा तस्य उत्रं मांसं ॥