________________
- १५७ नवलोकनात् । विप्राणामेव च तृप्तेः सादात्करणात् यदि परं त एव स्थूलकवतैराकुलतरमतिगानिदयन्तः प्रेतप्राया इति मुधैव श्रादिविधानं । ६३ । यदपि गयाश्राझज्ञादियाचनमुपलभ्यते तदपि तादृशविप्रलंनकविनङ्गशानिव्यन्तरादिकृतमेव निश्चयं । ६५ । यदप्युदितं आगमश्चात्र प्रमाण मिति । तदप्यप्रमाणं । स हि पौरुषेयो वा स्यादपौरुषेयो वा । पौरुषेयश्चेत् सर्वकृतस्तदितरकतो वा । आद्यपके युष्मन्मतव्याहतिस्तथा च नवत्सिशन्तः । ६५ । =॥ अतीन्श्यिाणामर्थानां । सादादृष्टा न विद्यते ॥ नित्येन्यो वेदवाक्येन्यो । यथार्थत्वविनिश्चयः ॥= वितीयपदे तु तत्र दोषवत्कर्तृत्वेनाऽनाश्वासप्रसङ्गः।६६। अपौरुषेयश्चेन्न संनवत्येव स्वरूप निराकरणात् तुरङ्गशृङ्गवत् । तथाा
नथी ; अने ब्राह्मणोने थती तृप्ति तो सादात् देखाय ; अने तेथी उनटा तेज मोटा मोटा कोलीआन्थी ऊटपट अत्यंत गृध्धीपणाथी खाता थका पिशाचसरखा देखाय ! माटे श्राध्धादिक करवू फोकटन . । ६३ । वत्नी गयाश्राध्धादिकनुं जे याचन कराय , ते पण तेवा ठगारा विनंगशानी व्यंतरादिकनुं करेलुज जाणवु. । ६३ । वली ने एम कडं के, अहीं आगमप्रमाण , ते पण अप्रमाणज डे; केमके ते आगम पौरुषेय ? के अपौरुषेय ? जो पौरुषेय होय, तो ते सर्वनु बनावेलु डे ? के असर्वजनुं बनावेलु डे ? पेहेला पदना अंगीकारमां, तो तमारा मतनुं खंमन थशे; तेमाटे तमारा सिझांतमां कह्यु डे के, । ६५ । =॥ अतींश्यि पदार्थोनो सादात् जोनार (कोइ) नथी, अने नित्य एवां वेदवाक्योथी यथार्थपणानो निश्चय थाय . =|| अने बीजा पदमां तो दोषयुक्त कर्तापणायें करीने तेमां अविश्वासनो प्रसंग थशे. । ६६ । जो कहीश के अपौरुषेय डे, तो ते घोमाना शीगमांनी पेठे स्वरूपनिराकरणथो संभवतुंन नथी; ते कहे . नक्ति ए