________________
१५७ इविधानाधर्जितं पुण्यं तेषां समीपमुपैतु तदन्यकृतत्वात् तस्य जमत्वानिश्चरणत्वाच्च । ६१ । अथ तेषामुद्देशेन श्रादिविधानेऽपि पुण्यं दातुरेव तनयादेः स्यादिति चेत्तन्न । तेन तज्जन्यपुण्यस्य स्वाध्यवसायाउत्तारितत्वात् । एवं च तत्पुण्यं नैकतरस्यापि । इति विचान एव विनीनं 'त्रिशंकुझातेन ॥ * ॥ [ किंतु पापानुबन्धिपुण्यत्वात तत्वतः पापमेव ] ॥ * ॥ । ६५ । अथ 'विप्रोपनुक्तं तेभ्य नपतिष्टत इतिचेत्क श्वैतत्प्रत्येतु । विप्राणामेव मेरोदरतादर्शनात् । तपुषि च तेषां संक्रमः अज्ञातुमपि न शक्यते । नोजनावसरे तत्संक्रमलिङ्गस्य कस्याप्य
ww
wwwwwwwwwww
जा गयेता दीपकनी शिखाने तेल वधारे !! =॥ माटे श्राध्धक्रियादिकथी मेलवेखं पुण्य तेनी समीपे शीरीते जाय ? केमके ते पुण्य तो अन्ये करेलु, जम तथा चरणोविनानुं . । ६१ । ते पितृडने नदेशी ने श्राध्यादिक करवामां पण, देनार एवा पुत्रादिकनेज पुण्य थाय, एम जो कहीश, तो ते युक्त नथी; केमके तेणे तो तेथी नुत्पन्न थतां पुण्यने पोताना अध्यवसायश्री नतारी नाखेल्नु ; अने एवी रीते ते पुण्य, बन्नेमाथी एकेने पण मनी शक्युं नही; अने एवी रीते त्रिशंकुना दृष्टांतनी पेठे ते पुण्य तो वच्चेज रखमी पम्युं !! ॥ * ॥ [ परंतु पापानुबंधि पुण्य होवाथी तत्वथी ते पापज डे] ॥ * ॥ । ६२ । ब्राह्मणोए खाधेनुं ते पितृन ने मले बे, एम जो कहीश, तो ते माने कोण? केमके तेथी तो ब्राह्मणोन पेट फुलेखं देखाय डे; तथा ते ब्राह्महोना शरीरमां ते पितृन पेसी जाय, एवी श्रध्धा करवी पण अशक्य ले; केमके नोजनवखते तेन ने तेमां पेसीजवानुं कं पण चिन्ह देखातुं ..१ त्रिशंकुनामराजा वसिष्ठ शापाच्चंडालो जातो विश्वामित्रं पुराधाय कृतकतुस्त्यक्तभूतलः शक्रकोपेन स्वर्गानिवर्त्तितांतराल एव स्थितः। तस्मान्न द्यौरपि न भूरपि तस्योपभुक्त्यै तद्वत् ॥ ॥ ॥ इतिपाठो द्वितीयपुस्तके नोपलभ्यते ॥ २ । विप्रोपभुने अन्य उपतिष्टले । इति द्विती. यपुस्तकपाठः ॥