________________
१६६ ।३ । सांप्रतं नित्यपरोक्शानवादिनां मीमांसकन्नेदनहानामेकात्मसमवायिज्ञानान्तरवेद्यज्ञानवादिनां च यौगानां मतं विकुढयन्नाह
स्वार्थावबोधदम एव बोधः __ प्रकाशते नार्थकथाऽन्यथा तु ।। परे परेज्यो जयतस्तथापि
प्रपेदिरे झानमनात्मनिष्ठम् ॥ १॥ झान डे ते पोताने अने पदार्थ ने (एम बनेने ) जणाववामां समर्थन प्रतिनासन थाय , अने जो तेम न होय, तो पदार्थोनी कथा पण न होय; तोपण अन्योए, परना नयथी, ज्ञान आत्मनिष्ट नथी, एम अंगीकार कर्यु ले. ॥१५॥
।१। बोधो झानं स च स्वार्थावबोधनम एव प्रकाशते । स्वस्यात्मस्वरूपस्यार्थस्य च पदार्थस्य योऽवबोधः परिच्छेदस्तत्र कम एव समर्थ एव प्रतिनासत इत्यन्ययोगव्यवच्छेदः । । प्रकाशत इति क्रिययाऽवबोधस्य प्रकाशरूपत्वसिझेः सर्वप्रकाशानां तु स्वार्थप्रकाशकत्वेन
मन करेलु डे; एवी रीते अग्यारमा काव्यनो अर्थ जाणवो.
।३। हवे नित्यपरोदज्ञानवादी एवा मीमांसकोना एक नेदरूप नटोनुं एकात्मवमे जोमाएला झानांतरवेद्यज्ञानवादीउना अने यौगोना मतनुं खमन करता थका कहे जे. . ।। बोध एटले ज्ञान ने ते, पोतानो अने पदार्थनो जे परिच्छेद, तेमां समर्थन प्रतिनासन थाय डे, एम कहीने अन्ययोगनो व्यवच्छेद कह्यो.।। 'प्रकाशते' ए क्रियापदवझे करीने 'अवबोधने' प्रकाशात्मकपणानी सिदि ले केमके सर्व प्रकाशोने पण खार्थप्रकाशकपणायें क