________________
- १५३
एव हि पूजयन्ति तान् । न तु विविक्तबुङ्क्ष्यः । बुधपूज्यता तु न प्रमाणं । तस्याः सारमेयादिष्वप्युपजात् । ४६ । यदप्यनिहितं देंवतातिथिपितृप्रीतिसंपादकत्वाछेदविहिता हिंसा न दोषायेति । तदपि विवितथं । यतो देवानां संकल्पमात्रोपनता निमताहारपुद्गलरसास्वादसुहितानां वैक्रियशरीरत्वाद् युष्मदावर्जितजुगुप्सितपशुमांसाद्याहुतिगृहीताविच्चैव दुःसंभवा । प्रौदा रिकशरीरिणामेव तडपादानयोग्यत्वात् । ४७ । प्रपाहारस्वीकारे च देवानां मन्त्रमयदेहत्वाच्युपगमबाधः । न च तेषां मन्त्रमयदेहत्वं भवत्पदे न सिं । चतुर्थ्यन्तंपदमेव देवता । इति जैमिनिवचनप्रामाण्यात् । ४८ । तथा च मृगेन्धः । = || 'शदेतरत्वे युगपद्भिन्नदेशेषु यष्टृषु । न सा प्रयाति सांनिध्यं मूर्तत्वाद
थी पूजनीकपणुं तो प्रमाणभूत नथी, केमके ज्ञानी तो कुतरां - यादिकोने पण पूजे बे. । ४६ । वली देवता, अतिथि तथा पितृन ने प्रीति उपजावती होवाथी वेदोक्त हिंसा दूषणमाटे नथी, एम जे कयुं, ते पण सत्य ; केमके संकल्पमात्रश्री मलेला इच्छित आहारपुजलना रसना स्वादमां बे उत्तम हित जेठनुं एवा देवाने वैक्रिय शरीर होवाथी, तमोए आपेली निंदनीक पशुमांसनी आहूति ग्रहण करवामां तेने इच्छा थवीज असंभवित बे; केमके तेवी आहूति तो औदारिक शरीरवालाज लेइ शके बे. । ४७ । वली कवलाहारनो स्वीकार करवामां तो देवोना मंत्रमय शरीरपणाने बाधा वे बे; तेम तेननुं मंत्रमय शरीरपणां तमारा पक्षमां कई सिद्ध नथी तेवं नयी; केमके 'चतु
तपदज देवता बे' एवं जैमिनिना वचननुं प्रमाण बे । ४८ । वली मृगेंद कहे बे के = | शब्देतरपणामां एकी वेलाए यज्ञ करनाराज সिन
९ यदि शब्देन रत्वं मंत्र मयस्वरूपादपरस्वरूपत्वं स्याद्देहस्वरूपं भवति तदा भिन्नदेशस्थायिषु याज्ञिकेषु कथं सानिध्यं कुरुते मूर्त्तत्वात् सर्वत्र सांनिध्यस्याऽप्रसंगः ॥