________________
१५३
स्मदादिवत् ॥ इति (सेति देवता ) । ए । हूयमानस्य च वस्तुनो नस्मीनावमात्रोपलंनात्तउपन्नोगननिता देवानांप्रीतिःप्रलापमात्रम् । अपि च योऽयं त्रेतानिः स त्रयस्त्रिंशत्कोटिदेवतानां मुखम् “अग्निमुखा वै देवा" इति श्रुतेः । ततश्चोत्तममध्यमाऽधमदेवानामकेनैव मुखेन नुमानानामन्योच्छिष्टन्नुक्तिप्रसङ्गः । तथा च ते तुरुष्केन्योऽप्यतिरिच्यन्ते । तेऽपि तावदेकत्रैवामत्रे नुञ्जते । न पुनरेकेनैव वदनेन । ५१ । किंच एकस्मिन् वपुषि वदनबाहुल्यं वचन श्रूयते । यत्पुनरनेकशरीरेवेकं मुखमिति महदाश्चर्य । सर्वेषां च देवानामेकस्मिन्नेव मुखेऽङ्गीकृते यदा केनचिदेको देवः पूनादिनाजाराशेऽन्यश्च निन्दादिना विरा.
देशोमां होते बते, ते देवता मूर्तिवंत होवाथी आपण आदिकनी पेठे समीपपणाने प्राप्त थती नथी. (आ श्लोकमां 'सा.' ऐटने देवता समनवी.)। ४ए । वत्नी होमाती वस्तु केवल नस्मरूपज थती होवाथी, तेना नपन्नोगथी देवोने प्रीति थवी, ते तो फक्त बकवारूप . । वनी जे आ त्रेतानि , ते तेंत्रीसकोम देवताउनु मुख डे, केमके 'अनि मुख जेन्नु एवा देवो डे' एवी श्रुति जे; अने तेथी नचम, मध्यम अने अधम देवो फक्त एकज मुखवमे खाता होवाथी, बीजानुं एएं खावानो प्रसंग थशे; अने तेम थवाथी तो तेन तुर्कीउथी (मुसलमानोथी) पण बेन थाय ने, केमके ते तुर्कीन पण फक्त एकन पात्रमा जमे बे, पण कंई एकज मोहोमांवमे जमता नथी. । ५१ । वनी एकज शरीरमां घणां मोहोमां क्यायें संन्नलाय डे !! अने आ तो वत्नी अनेक शरीरोमां एकज मोहोडं !! ए तो महोटं आश्चर्य !! वती सर्व देवोर्नु एकज मुख अंगीकार करवाथी, ज्यारे कोइए एक देवने आराध्यो, अने बीजानी निंदादिकवझे ज्यारे विराधना करी, त्यारे ए
१ स्युदक्षिणा हवनीयगाईपत्यानयोऽग्नयः । इदमग्नित्रयं त्रेता ॥