________________
१५१ यजामहे ॥ हिंसा नाम नवेर्मो । न भूतो न नविष्यति ॥= तथा 'अनिर्मामेतस्मासिाहतादेनसो मुञ्चतु' (बान्दसत्वान्मोचयतु इत्यर्थः) शति । ४ । व्यासेनाप्युक्तम् =|| झानपानिपरिक्षिप्ते । ब्रह्मचर्यदयांनसि ॥ स्नात्वातिविमने तीर्थे । पापपङ्कापहारिणि ॥= ध्यानाग्नौ जीवकुंस्थे । दममारुतदीपिते ॥ असत्कर्मसमित्देपै-रग्निहोत्रं कुरूचमम् ॥ ॥ कषायपशुनिष्ट-धर्मकामार्थनाशकैः॥ शममन्त्रहतैर्यझं। विधेहि विहितं बुधैः ॥ ॥= प्राणिघातात्तु यो धर्ममीहते मूढमानसः ॥ स वाचति सुधावृष्टिं । कृष्णा हिमुखकोटरात् ॥ =|| इत्यादि । ४५। यच याशिकानां लोकपूज्यत्वोपलंनादित्युक्तं तदप्यसारम् । अबुधा
ल
वो यज्ञ करीये बीये, ते घोर अज्ञानरूपी अंधकारमा मुवीये डीये; हिंसा जो धर्मरूप होय, तो तेवो धर्म तो थयो नथी! अने थशे पण नही ! वली आ हिंसावमे करेलां पापथी मने अनि मुकावो?' (अहीं वेदवाक्य होवाथी 'मुंचतु' नो 'मोचयतु' (मूकावो) एवो अर्थ जाणवो.)।४। व्यासे पण कयु डे के =॥ ज्ञानरूपी पालमां नाखेला ब्रह्मचर्य अने दयारूपी पाणीमां, पापरूपी कादवने दूर करनारा अति निर्मल तीथमां स्नान करीने, जीवरूपी कुंममा रहेला, अने दमरूपी वायुथी दीपायमान करेला, एवा ध्यानरूपी अग्निमां, सुष्कर्मरूपी लाकमां फेंकीने उत्तम अग्निहोत्र कर ? धर्म, काम अने अर्थने नाश करनारा, तथा समतारूपी मंत्रोवमे हणेला, एवा कषायोरूपी उष्ट पशुवमे विधानोए करेलो यज्ञ तुं कर? जे मूढमनवालो माणस प्राणीनना घातथी धर्म ने श्च्छे ले, ते माणस कृष्णसर्पना मुखरूपी कोटरमांथी अमृतनी वृष्टिने इच्छे ले. इत्यादि. । ४५। वली 'यज्ञ करनाराम ने लोको पूने डे' एम जे कडं, ते पण सार विनानुं ; केमके अज्ञानीउन तेनने पूजे जे, पण बुझिवानो तेन ने पूजता नथी । वत्नी अज्ञानी