________________
पर्यवसितसंसारवल्लरीमूलकन्दत्वम् । ३ए । आरोग्यादिप्रार्थना तु अस. त्याऽमृषान्नाषापरिणामविशुझिकारणत्वान्न दोषाय । तत्र हि नाकारोग्यादिकमेव विवदितं । तच्च चातुर्गतिकसंसारनदणलावरोगपरिदयस्वरूपत्वाउत्तमफलं । तषिया च प्रार्थना कथमिव विवेकिनामनादरणीया 110| न च तजन्यपरिणामविशुऽस्तत्फलं न प्राप्यते । सर्ववादिनां नावशुक्षेरपवर्गफलसम्पादनेऽविप्रतिपत्तेरिति ।३। न च वेदनिवेदिता हिंसा न कुत्सिता । सम्यग्दर्शनझानसम्पन्नै रचिर्मार्गप्रपन्नैवेदान्तवादिनिश्च गहितत्वात् तथाच तत्वदर्शिनः पठन्ति । श॥देवोपहारव्यानेन । यज्ञव्याजेन येऽथवा ॥ प्रन्ति जन्तून गतवृणा । घोरां ते यान्ति उर्गतिम् ।। ।।= [४३। वेदान्तिका अप्याहुः । =|| अन्धे तमसि मज्जामः । पशुनियें
प्राप्त थयु !! । ३ए। आरोग्यादिक प्रार्थना तो असत्य अमृषा नापाना (व्यवहारनाषाना ) परिणामनी विशुझिना कारणरूप होवाथी दूषणयुक्त नथी ; तेमां तो नावआरोग्यादिकन वर्ण वेलु बे, अने ते चतुर्गतिकसंसारना नदणवालो जे नावरोग, तेना नाशरूप होवाथी नत्तम फनवाळ बे, अने ते विषयनी प्रार्थना विवेकीनने शामाटे आदरवालायक न होय ? । ४० । वनी तेथी नत्पन्न थती परिणामशुध्थिी तेनुं फल कंई नथी मलतुं तेम नथी; केमके ए तो सर्व वादिनने संमत डे के, नावशुध्थिी मोहरूप फल मले. । ३१ । वली वेदोक्त हिंसा, कंश निंदित नथी थर, तेवू नथी; केमके सम्यग् दर्शन अने झाने करीने युक्त थयेला अर्चिमार्ग ने माननारानए तथा वेदांतवादीनए तेनी निंदा करी ले. तेमाटे तत्वदर्शीन कहे जे के, । १२ । ॥ देवोप्रते बलिदानना मिषवमे अथवा याना मिषवमे जे निर्दयो प्राणीने मारे डे, ते घोर उर्गतिमां जाय . ।।३। वेदांती पण कहे जे के = अमो, के जे पशुन
१ संसारवृद्धिदेतोर्यज्ञादिरूपात्धूममार्गाद्विपरीतो यमनियमादिरचिर्मार्गः ॥