________________
१४॥
न । संशयाऽनिवृत्तेः । किं तत्र क्रियावैगुण्यात्फले विसंवादः किंवा मन्त्राणामसामादिति न निश्चयः । तेषां फलेनाऽविनान्नावाऽसिझेः । ३० । अथ यथा युष्मन्मते “आरोग्ग बोहिलानं समाहिवरमुत्तमंदितु " इत्यादीनां वाक्यानां लोकान्तर एव फल मिष्यते एवमस्मदनिमतवेदवाक्यानामपि नेह जन्मनि फसमिति किं न प्रतिपद्यते । ततश्च विवाहादौ नोपलंन्नावकाश इति चेदहो वचनवैचित्री! यथा वर्तमानजन्मनि विवाहादिषु प्रयुक्तैर्मत्रसंस्कारैरागामिनि जन्मनि तत्फलमेवं हितीयादिजन्मान्तरेष्वपि विवाहादीनामेव प्रवृत्तिधर्माणां पुण्यहेतुत्वाङ्गीकारेऽनन्तनवानुसन्धानं प्रसज्यते । एवं च न कदाचन संसारस्य परिसमाप्तिः । तथा च न कस्यचिदपवर्गप्राप्तिरिति प्राप्तं नवदन्निमतवेदस्याऽwwwwwwwwwwwwwwwwwwwwwwwww.rrrrrrrrrrrrr जो कहीश तो ते युक्त नथी, केमके तेमां संशय टलतो नथी; शुं क्रियाना फेरफारथी फलमा विसंवाद थाय ? के मंत्रोना असामर्थ्यथी थाय डे? तेनो निश्चय नथी ; केमके तेनना फलवमे अविनानावनी असिविले. । ३ । जेम तमारा मतमां 'आरोग्यता, बोधिनान, तथा उत्तम समाधिवर आपो?' इत्यादिक वाक्यो- जेम नवांतरमांज फल इच्छाय डे, तेम अमोए मानेना वेदवाक्यो, पण आ जन्ममा फल नथी यतुं, एम शामाटे अंगीकार न कराय ? अने तेथी विवाहादिकमां (अमोने ) उपकानो अवकाश रहेतो नथी, एम जो कहीश, तो अहो! तारां वचननी कं चतुराइ!! जेम चालता जन्ममां विवाहादिकोनेविषे करता मंत्रसंस्कारोवमे आवता जन्ममां तेनुं फन मले, तेम बीजाआदिक जन्मांतरोनेविषे पण विवाहादिज प्रवृत्तिधर्मो ने पुण्यना हेतुरूप मानवाश्री अनंता नवोनी परंपरा थर जाय डे, अने एवी रीते कदापि पण संसारनी समाप्ति थशे नही; अने कोश्ने मोद मलशे नही ; एवी रीते तमोए मानेला वेदने तो अनंतसंसाररूपी वेतमीनु मूलकंदपणुं