________________
तफलं । तदिष्यते । व्यवहितफलस्यापि करणवे उग्धनोजनादेरपि तथा प्रसङ्गः । तन्न झानादन्यत्र प्रमाणत्वमन्यत्रोपचारात्' । ३१ । यदपि न्यायनूषणसूत्रकारेणोक्तं “ सम्यगनुन्नवसाधनं प्रमाणमिति” तत्रापि साधनग्रहणात्कर्तृकर्मनिरासेन करणस्यैव प्रमाणत्वं सिध्यति । तथाप्यव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैवेति । न तत्सम्यगलकर्ण 'स्वपरव्यवसायि ज्ञानं प्रमाण मिति तु तात्विकं लक्षणं' । ३ । प्रमेयमपि तैरात्मशरीरेन्श्यिार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यन्नावफल:खापवर्गनेदावादश विधमुक्तं । तच्च न सम्यम् । यतः शरीरेन्शियबुझिमनःप्रवृत्तिदोषफलःखानामात्मन्येवान्त वो युक्तः । संसा
ज
ल
ANANAANAVARAN
वली जे साधकतम करण होय ते अव्यवहित फलवायूँ होय; अने ते खिकारि शकाय; अने व्यवहित फलवालाने पण करणपणुं मानते उते तो उग्धन्नोजनादिकने पण तेवो प्रसंग थशे; माटे छानविना बीने प्रमाणपणुं नथी. अने अन्यत्र प्रमाणपणुं तो उपचारथी . । ३१ । वत्नी न्यायनूषणसूत्रकारे जोके 'सम्यग् अनुन्नवर्नु जे साधन ते प्रमाण' एम कर्दा , त्यां पण साधनना ग्रहणथी कर्ताकर्मने ब्रोमीने करणनेन प्रमाणपणुं सिइ थाय डे, तोपण अव्यवहित फलपणावमे साधकतमपणुं तो ज्ञाननेज ले ; माटे नपर कहेल्लु ( अर्थोपत्नब्धिहेतुः प्रमाणं ) नामर्नु प्रमाण- लक्षण युक्त नथी; पण 'स्वपरना व्यवसायवाळ झान प्रमाण ' एवीरीतनुं प्रमाण, लक्षण सत्य . । ३२ । वत्नी तेनए आत्मा, शरीर, इंज्यि, अर्थ, बुद्धि, मन, प्रवृत्ति, दोष, प्रेत्यनाव, फल, उःख अने अपवर्ग, एम बार प्रकार, प्रमेय कहेलु डे, पण ते सत्य नथी; केमके शरीर, इंघिय, बुद्धि, मन, प्रवृत्ति, दोष,
१ कारणे कार्योपचारात् । कार्ये कारणोपचाराद्वा प्रमाणभूतेन पक्षहेतुवचनात्मकेन पार्थानुमानन व्यभिचारवारणाय अन्यत्रोपचारादित्युक्तं ॥