________________
रिण: आत्मनः कथंचित्तदविष्वग्नतत्वात् । ३३ । आत्मा च प्रमेय एव न भवति । तस्य प्रमातृत्वात् । ३३ । इन्श्यिबुझिमनसां तु करणत्वात् प्रमेयत्वाऽनावः । ३५ । दोषास्तु 'रागषमोहास्ते च प्रवृत्तेर्न पृथग्न वितुमर्हन्ति । वाङ्मनःकायव्यापारस्य शुनाशुनफलस्य विंशतिविधस्य तन्मते प्रवृत्तिशब्दवाच्यत्वात् । रागादिदोषाणां च मनोव्यापारात्मकत्वात् । ३६ । उःखस्य शब्दादीनामिन्श्यिार्थानां च फल एवान्त वः “प्रवृत्तिदोषजनितं सुखऽःखात्मकं मुख्यं फलं । तत्साधनं तु गौण मिति जयन्तवचनात् " । ३७ । प्रेत्यनावापवर्गयोः पुनरात्मन एव परिणामान्तरापत्तिरूपत्वान्न पार्थक्यमात्मनः सकाशाउचितं । ~~~ ~~ ~~~
~ ~ फन्न अने उखनो आत्मामांन समावेश करवो युक्त ; कारणके (तेन ) संसारी आत्माथी कथंचित अनिन्नरूपे . । ३३ । अने आत्मा तो प्रमेयज थतो नथी, केमके तेने तो प्रमातापणुं ; । ३३ । वत्नी इंडिय, बुद्धि अने मनने तो करणपणुं होवाथी (तेने ) प्रमेयपणानो अन्नाव . । ३५। दोषो तो राग, ष अने मोह , अने ते प्रवृचिथी निन्न यश् शकता नथी; केमके शुन्नाऽशुन डे फन जेनुं एवा वीस प्रकारना वचन, मन अने कायाना व्यापारने तेना मतमा 'प्रवृत्ति' शब्दथी लखाव्या ले; अने रागादि दोषो मनना व्यापाररूप . । ३६ । ऊःख अने शब्दादिपियार्थोनो फलनी अंदरज समावेश थाय ने; केमके प्रवृत्ति अने दोषथी नत्पन्न श्रयेद्धं सुखःखरूप मुख्य फन डे; अने तेनुं साधन गौण डे, एम जयंते कहेदूं ले. । ३७ । परलोक अने मोक तो आत्माना परिणामांतरनी प्राप्तिरूप होवाथी,
१ पुनः पुनर्विषयाणां उपभोगेछा राग इत्यर्थः ॥ प्रज्ज्वलनात्मको द्वेषस्तस्य क्रोधो द्रोहो मन्युरक्षमाऽमर्ष हात भेदाः । शरीरेंद्रियादिविकारहेतुः क्षणमात्रभावी द्वेषः क्रोधः । अलक्षितविकारचिरानुबंधोपकारावसानो देषो द्रोहः । अपकृतस्य प्रत्युपकाराऽसमर्थस्यांतर्निगढो देषो मम्युः । प. रगुपद्वेषोऽसमा । स्वगुणपरिभवसमुत्थो द्वेषोऽमर्षः ॥