________________
१२ए क्रिये मुक्तिप्राप्तिहेतुन्नूते । वितथत्वात् तज्ज्ञानक्रिययोः । न च वितथत्वमसिई विचार्यमाणानां पोमशानामपि तत्वान्नासत्वात् । तथा हि । २७ । तैः प्रमाणस्य तावलक्षण मित्थं सूत्रितम् “अर्थोपलब्धिहेतुः प्रमाण मिति" । एतच्च न विचारसहं । २७ । यतोऽर्थोपलब्धौ हेतुत्वं यदि निमित्तत्वमात्रं तत्सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वप्रसङ्गः । श्ए । अथ कर्तृकर्मादिविनवणं हेतुशब्देन करणमेव विवदितं तर्हि तज्झानमेव युक्तं । न चेनिश्यसन्निकर्षादि । यस्मिन् हि सत्यर्थ उपलब्धो नवति स तत्करणं । न चेन्श्यिसन्निकर्षसामग्र्यादौ सत्यपि झानानावेऽर्थोपत्ननः । ३० । साधकतमं' हि करणमव्यवहि
-
~
-
~
~
-
~
~
-
~
-
~
~
~
~
-
~
ते पदार्थोनी साये मलेली एवी पण झानक्रिया मोक्षप्राप्तिना हेतुरूपं नथी; केमके ते छानक्रिया मिथ्या ; अने विचारियें तो ते सोने पदार्थो तत्वान्नासरूप होवाश्री तेन्नु मिथ्यापणुं कंई असिझ नथी; अने ते कहे . । २७ । तेनए 'पदार्थनी प्राप्तिनो हेतु ते प्रमाण' एवीरीते प्रमाण, लक्षण बांधेनुं ; अने ते लदाण युक्तिवाद्धं नथी. । २७ । कारणके अर्थोपलब्धिमां हेतुपणुं ज्यारे निमित्तरूपे त्यारे ते तो सर्व कारकोमा साधारण जे, अने तेथी कर्ता अने कर्मादिकने पण प्रमाणपणानो प्रसंग थशे. । २ए। वली ज्यारे कर्ताकर्मादिकथी विलक्षण एवं हेतु शब्दवमे करीने निमित्तज कहेलु डे, त्यारे तो तेनुं झानन युक्त , पण इंडियसन्निकर्षादिक युक्त नथी; केमके जे होते बते पदार्थ प्राप्त थाय, ते तेनुं निमित्त जे; अने इंघियसन्निकर्षादिक सामग्री होते ते पण, छानविना अर्थनी प्राप्ति थती नथी. ।।
१ यत्र हि प्रमात्रा व्यापारिते सति अवश्यं कार्योत्पत्तिरन्यथा पुनरनुत्पत्तिरेव तत्तत्र साधकतमं । यथा छिदायां दात्रं ॥ तथाचोकं ॥ क्रियायाः परनिष्पत्तिः । यदयाहारादनंतरं ॥ विवक्ष्यते यदा तत्र । करणत्वं तदा स्मृतं ॥
१०