________________
१२६
यत्किंचन प्रलापी स्यादेवमयमपि जन इति नावः । १५ । तथा वितएमा 'प्रतिपदस्थापनाहीनं वाक्यं । वितंड्यते आहन्यतेऽनया प्रतिपदसाधनमिति व्युत्पत्तेः । १६ । “अन्युपेत्य पदं यो न स्थापयति स वैतएिमक इत्युच्यते” इति न्यायवार्तिकं । वस्तुतस्तु अपरामृष्टतस्वातत्त्वविचारं मौखयं वितएमा । तत्र यत्पाएिमत्यम विकलं कौशलं तेन कंमूलमिव कएमूलं मुखं लपनं यस्य स तथा तस्मिन् । कएमः सज्जूं: कंरस्यास्तीति कएमूलः (सिध्मादित्वान्मत्वर्थीयो लप्रत्ययः) । १७ । यथा किलान्तरुत्पन्नकृमिकुलजनितां कएमूर्ति निरोऽमपारयन् पुरुषो व्याकुलतां कलयति । एवं तन्मुखमपि वितएमापाएिमत्येन असम्बश्प्रलापचापनमाकलयत् कण्डूलमित्युपचर्यते । १७ । एवं च स्वरसत
vvvvvvvvvvvvvvvvvvvvvvv
~
~
~
~~
~
~
~
~
~
~
~~
~
तेम आ माणसने पण जाणवो, एवो नावार्थ ले. । १५ । तथा वितंमा एटले प्रतिपदनी स्थापनाविनानुं वाक्य ; प्रतिपदनुं साधन जैनाथी हगाय ते वितंमा कहेवाय, एवो तेनो व्युत्पत्त्यर्थ डे. । १६ । समीप आवीने जे प्रतिपदनुं स्थापन करे नही, ते वैतंकि कहेवाय डे, एम न्यायवार्तिकमां कयुं जे; अर्थात् तत्वाऽतत्वनो विचार कर्याविना जे बबमबुं ते विर्तमा, अने तेमां जे संपूर्ण कुशलता, तेवमे जाणे खर्जयुक्त थयेg डे मुख जेनुं एवा माणसप्रते (नपदेश आपेलो .) कंफु एटले खर्ज जेने होय ते कंमुन कहेवाय (सिध्मादि होवाथी मत्वर्थीय 'ल' प्रत्यय आवेलो डे)। १७ । जेम अंदर उत्पन्न थयेला क्रमीउना समूहे नत्पन्न करेली खरजने रोकवाने असमर्थ थयो थको पुरुष व्याकुल थाय डे, तेम ते माणसनुं मुख पण वितंमावादनी कुशलतावमे संबंधविनाना बबमाटनी चपलताने धारण करतुं होवाथी ते खर्जवालु डे,
१ वादिप्रयुक्तपक्षप्रतियंथी प्रतिवादीउपन्यासः प्रतिपक्षः। कोऽर्थः । वादिपक्षापेक्षया प्रतिपक्षो वैतंडिकस्य स्वपक्ष एवेति ॥