________________
१२७ एव स्वस्वाभिमतव्यवस्थापना विसंस्थुलो वैत एमकलोकस्तत्र च तत्परमाप्तभूतपुरुष विशेषपरिकल्पितपरवञ्चनप्रचुरवचन 'रचनोपदेशश्चेत्सहायः समजनि तदा स्वत एव ज्वालाकलापजटिले प्रज्वलति हुताशन इव कृतो घृताहुतिप्रदेप इति । १९ । तैश्च नवामिनन्दिनिर्वादिनिरेताशोपदेशदानमपि तस्य मुनेः कारुणिकत्वकोटावारोपितं । २० । तथा चाहुः । =॥ ङः शिक्षितकुतर्कांश - लेशवाचालिताननाः । शक्याः किमन्यथा जेतुं । वितएमाटोपम एकताः ॥ = गतानुगतिको लोकः । कुमार्गं तत्प्रतारितः ॥ मागादिति च्चलादीनि । प्राह " कारुणिको मुनिः ||= । २१ । कारुणिकत्वं च वैराग्यान्न निद्यते । ततो युक्तमुक्तं । महो
-
एवो उपचार कराय बे. । १० । एवी रीते पोताना रसथीज पोतपोतानुं स्वीकारेलुं स्थापन करवामां वैतंमिक माणस यातुर थयेलो होय बे, अने तेमां तेना नत्कृष्ट प्राप्तरूप पुरुषविशेषे कल्पेला एवा परने उगनारां घर्णा वचनोनी रचनानो जो सहाय मल्यो, तो पोतानी मेलेज ज्वालाजना समूहथी पुष्ट थयेला अग्निमां घृताहूति नाखवा जेवुंज थयुं. । १७ । मने ते भवामिनंदि वादिनए ते मुनिना तेवी रीतनां नपदेशदानने पण दयालुपणानी कोटिमां यारोपेनुं बे !! | २० | ते कहे के ॥ कष्टपूर्वक शिखेला एवा कुतर्कोंना अंशोथी वाचाल थ
लांबे मुखो जेमनां, तथा वितंमावादना आटोपथी मंमित थयेलाउने ( बलादिकविना ) बीजीरी ते केम जीती शकाय ? = | वली गामरीया प्रवाहने अनुसरनारा लोको तेथी वगाइने कुमार्गप्रते न जाने ? एवा हैतुथी दयालु एवा ते ( अक्षपाद रुषिए ) बलादिकोने कहेलां बे;
१ रचनानाम अर्थज्ञानपूर्वकं प्रागसत्या एव पदानुपूर्व्याः करणं ॥ २ संकटे प्रस्तावे वसति छलादिभिः स्वपक्षस्थापनमभिमतं । परविजये हि न धर्मध्वंसादिदोषसंभवः । तस्माद्वरं छलादिमिरापेज इति ॥